ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 204.

                    8. *- katamorakatissakasuttavaṇṇanā
      [179] Aṭṭhame      akissavanti kissavā vuccati paññā, nippaññoti
attho. Aṭṭhamaṃ.
                      9. *- tudubrahmasuttavaṇṇanā
      [180] Navame ābādhikoti "sāsapamattīhi pīḷakāhī"tiādinā nayena
anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilānoti adhimattagilāno.
Tudūti 1- kokālikassa upajjhāyo tudutthero nāma anāgāmaphalaṃ patvā brahmaloke
nibbatto. So bhummaṭṭhakadevatā ādiṃ katvā "ayuttaṃ kokālikena kataṃ
aggasāvake antimavatthunā abbhācikkhantenā"ti paramparāya brahmalokasampattaṃ
kokālikassa pāpakammaṃ sutvā "mā mayhaṃ passantassa 2- varāko nassi, ovadissāmi
naṃ theresu cittapasādatthāyā"ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya
vuttaṃ "tudupaccekabrahmā"ti. Pesalāti piyasīlā. Kosi tvaṃ āvusoti nipannakova
kavarakkhīni ummiletvā evamāha. Passa yāvañca teti passa yattakaṃ tayā
aparaddhaṃ, attano nalāte mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ
codetabbaṃ maññasīti āha.
        Atha naṃ "adiṭṭhipatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī"ti
ñatvā purisassa hītiādimāha. Tattha kudhārīti 3- kudhārisadisā pharusā vācā. Chindatīti
kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ.
Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo
pasaṃsiyoti yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento "dussīlo
ayan"ti vadati. Vicināti mukhena so kalinti so taṃ aparādhaṃ mukhena vicināti
nāma. Kalinā tenāti tena   aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi
pasaṃsiyanindāya ca samakova vipāko.
@Footnote: 1 cha.Ma. turūti       2 cha.Ma. passantasseva     3 cha.Ma., i. kuṭhārī
@* cha.Ma. katamodaka...    * cha.Ma. turū...



The Pali Atthakatha in Roman Character Volume 11 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=11&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5296&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5296&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]