ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 202.

Agamāsi. Sesānaṃ gamanepi eseva nayo. Sopi 1- brahmā  tathāgatassa ceva
tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so
sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ
atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatasāvakānaṃ
sarīrapakativaṇṇāva. 2-
         Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīra-
vimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati.
Na me mārisa sā diṭṭhīti yā me sā "idhāgantuṃ samattho añño samaṇo vā brāhmaṇo
vā natthī"ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ.
Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi ca sassatadiṭṭhi cāti dve
diṭṭhiyo, tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā.
Bhagavā panettha mahantaṃ dhammadesanaṃ desesi, brahmā desanāpariyosāne
sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.
         Brahmapārisajjanti brahmapāricārikaṃ. Therānaṃ hi  bhaṇḍagāhakadaharā viya
brahmānaṃpi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva
santikaṃ pesesi? there kirassa tattakeneva kathāsallāpena vissāso udapādi,
tasmā tasseva santikaṃ pesesi. Aññepīti yathā tumhe cattāro janā, kinnu
kho evarūpā aññepi atthi, udāhu tumhe cattāro evaṃ 3- mahiddhikāti.
Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā.
Iddhipattāti iddhividhiñāṇaṃ 4- pattā. Cetopariyāyakovidāti paresaṃ cittavāre 5-
kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena
āgatameva ahosi. 6- Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ
atikkantā, sakalajambūdīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.
@Footnote: 1 cha.Ma. so hi    2 cha.Ma., i.ābhā pakativaṇṇāva     3 cha.Ma., i. eva
@4 cha.Ma. iddhividhañāṇaṃ   5 cha.Ma. cittācāre          6 cha.Ma. hoti



The Pali Atthakatha in Roman Character Volume 11 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=11&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5245&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]