ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 197.

Nāma. Sattannaṃ sekkhānaṃ 1- tasāti vattuṃ na sakkā, thāvarā na honti,
bhajapayamānā 2- pana thāvarapakkhameva bhajanti. So  tyāhutinti so te āhutiṃ.
       Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti
khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto.
Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa
vaṇṇaṃ kathento āyatane brahmaṇiṃ niyyojesi. Avasānagāthā pana saṅgītikārehi
ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti
sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.
                      4. Bakabrahmasuttavaṇṇanā *-
       [175] Catutthe pāpakaṃ diṭṭhigatanti lāmakā 3- sassatadiṭṭhi. Idaṃ niccanti.
Idaṃ sahokāsena 4- brahmaṭṭhānaṃ aniccaṃ "niccan"ti vadati. Dhuvantiādīni 5-
tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti
akhaṇḍaṃ kevalaṃ. 6- Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ
ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako
vā natthitaṃ sandhāya vadati. Ito ca panaññanti ito sahokāsā 7- brahmaṭṭhānā
uttariṃ aññaṃ nissaraṇaṃ nāma natthīti. Evaṃpissa 8- thāmagatā sassatadiṭṭhi uppannā
hoti. Evaṃ vādī ca pana so upari tisso jhānabhūmiyo cattāro magge
cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā pana sā diṭṭhi uppannāti?
paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.
       Tatrāyaṃ anupubbīkathā:- heṭṭhupapattiko kiresa  brahmā anuppanne
buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo
nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphale brahmaloke
pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ
@Footnote: 1 cha.Ma. satta pana sekhā     2 cha.Ma. bhajamānā     3 cha.Ma., i. lāmikā
@4 cha.Ma., i.saha kāyena      5 cha.Ma. dhuvādīni, i. dhuvādīti  6 cha.Ma., i. sakalaṃ
@7 cha.Ma. sahakāyā, i. panokāsā    8 cha.Ma., i. evamassa   * pāli. bakasutta (mahācuḷa)



The Pali Atthakatha in Roman Character Volume 11 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=11&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5117&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]