ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 19.

Uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena
santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma.
Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena
āyūhanto nibbuyhati nāma. Vuttampi cetaṃ "seyyathāpi cunda ye keci akusalā
dhammā. Sabbe te adhobhāgaṅgamanīyā, *- ye keci kusalā dhammā, sabbe te
uparibhāgaṅgamanīyā"ti. 1-
       Imaṃ pañhāvissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā
pasannā attano tuṭṭhiñca pasādañca pakāsayantī tirassaṃ vatāti gāthamāha. Tattha
cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ
disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā,
tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe
satthā na diṭṭhapubboti. Hotu 2- diṭṭhapubbo vā na vā, 2- dassanaṃ upādāya
evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti
kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu
āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ
anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti
attho.
       Samanuñño satthā ahosīti tassā 3-  devatāya vacanaṃ citteneva
samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano
pakatiupādinnakakāyasmiṃyeva 4- ṭhatvā laddhāsā 5- laddhapatiṭṭhā hutvā dasabalaṃ
gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti.
                  Sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                      oghataraṇasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Ma.mū. 12/86/60 sallekhasutta  2-2 cha.Ma. diṭṭhapubbo vā hotu adiṭṭhapubbo vā,
@3 Sī. tāya    4 cha.Ma. pakatiupādiṇṇakakāyasmiṃyeva  5 Sī. laddhassādā



The Pali Atthakatha in Roman Character Volume 11 Page 19. http://84000.org/tipitaka/read/attha_page.php?book=11&page=19&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=480&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=480&pagebreak=1#p19


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]