ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 184.

                         9. Selāsuttavaṇṇanā
     [170] Navame kenidaṃ pakatanti kena idaṃ kataṃ. Bimbanti attabhāvaṃ
sandhāya vadati. Aghanti dukkhapatiṭṭhānattā attabhāvameva vadati. Hetubhaṅgāti
hetunirodhena paccayavekallena. Navamaṃ.
                        10. Vajirāsuttavaṇṇanā
     [171] Dasame na yidha sattupalabbhatīti imasmiṃ suddhasaṅkhārapuñje
paramatthato satto nāma na upalabbhati. Khandhesu santesūti pañcasu khandhesu
vijjamānesu tena tenākārena vavatthitesu. Sammatīti 1- sattoti samaññāmattameva
hoti. Dukkhanti pañcakkhandhadukkhaṃ. Nāññatra dukkhāti ṭhapetvā dukkhaṃ añño 2-
neva sambhoti na nirujjhatīti.  dasamaṃ.
                     Iti bhikkhunīsaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma., i. sammutīti       2 Sī. aññaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=11&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4787&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4787&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]