ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 183.

                         6. Cālāsuttavaṇṇanā
      [167] Chaṭṭhe ko nu tvaṃ idamādapayīti ko nu mandabuddhī bālo taṃ
evaṃ gāhāpesi. Pariklesanti aññaṃpi nānappakāraṃ upaddavaṃ. Idāni yaṃ māro
āha "ko nu tvaṃ idamādapayī"ti, taṃ maddantī "na maṃ andhabālo ādapesi,
loke pana aggapuggalo satthā dhammaṃ desesī"ti dassetuṃ buddhotiādimāha.
Tattha sacce nivesayīti paramatthasacce nibbāne nivesesi. Nirodhaṃ appajānantāti
nirodhasaccaṃ ajānantā. Chaṭṭhaṃ.
                        7. Upacālāsuttavaṇṇanā
       [168] Sattame enti māravasaṃ punāti punappunaṃ maraṇamārakilesamāra-
devaputtamārānaṃ vasaṃ āgacchanti. Padhūpitoti santāpito. Agati yattha
mārassāti yattha tuyhaṃ mārassa agati. Tatthāti tasmiṃ nibbāne. Sattamaṃ.
                       8. Sīsupacālāsuttavaṇṇanā
       [169] Aṭṭhame samaṇī viya dissasīti samaṇīsadisā dissasi. Kimiva carasi
momūhāti kiṃkāraṇā momūhā viya carasi. Ito bahiddhāti imamhā sāsanā
bahiddhā. 1- Pāsaṃ ḍentīti 2- pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti
attho. Sāsanaṃ pana pāse mocesi, 3- tasmā pāsaṇḍoti na vuccati, ito
bahiddhāyeva pāsaṇḍā honti. Saṃsīdantīti 4- saṃsīdanti lagganti.
        Idāni "kaṃ nu uddissa maṇḍāsī"ti pañhaṃ kathentī atthi sakyakule
jātotiādimāha. Tattha sabbābhibhūti sabbāni khandhāyatanadhātubhavayonigatiādīni
abhibhavitvā ṭhito. Maraṇamārādayo nudi nīharīti māranudo. Sabbatthamaparājitoti
sabbesu rāgādīsu vā mārayuddhe vā ajjito. Sabbattha muttoti sabbesu
khandhādīsu mutto. Asitoti taṇhādiṭṭhinissayena anissito. Sabbakammakkhayanti
sabbakammakkhayasaṅkhātaṃ arahattaṃ patto. Upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne
ārammaṇato vimutto. Aṭṭhamaṃ.
@Footnote: 1 cha.Ma. bahi     2 i. pāsaṃ oḍḍentīti    3 cha.Ma. moceti   4 cha.Ma. pasīdantīti



The Pali Atthakatha in Roman Character Volume 11 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=11&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4762&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4762&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]