ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 182.

       Ekamāsīti ekā āsi. Rudammukhīti rudamānamukhī viya. Accantaṃ mataputtamhīti
ettha antaṃ atītaṃ accantaṃ, bhāvanapuṃsakametaṃ. Idaṃ vuttaṃ hoti:- yathā puttamaraṇaṃ
antaṃ atītaṃ hoti, evaṃ mataputtā ahaṃ, idāni mama puna puttamaraṇaṃ nāma
natthi. Purisā etadantikāti purisāpi ne etadantikāva. Yo me puttamaraṇassa
anto, purisānaṃpi me esevanto, abhabbā ahaṃ idāni purisaṃ gavesitunti.
Sabbattha vihatā nandīti sabbesu khandhaāyatanadhātubhavayonigatiṭhitinivāsesu mama
taṇhānandi vihatā. Tamokkhandhoti avijjākkhandho. Padālitoti ñāṇena bhinno.
                              Tatiyaṃ.
                         4. Vijayāsuttavaṇṇanā
      [165] Catutthe pañcaṅgikenāti ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti
evaṃ pañcaṅgasamannāgatena. Niyyātayāmi tuyhevāti sabbe tuyhaṃyeva demi. Māra
nāhaṃ tenatthikāti nāhaṃ tena atthikā. Pūtikāyenāti suvaṇṇavaṇṇopi kāyo
niccaṃ uggharitapaggharitaṭṭhena pūtikāyova, tasmā evamāha. Bhindanenāti
bhijjanasabhāvena. Pabhaṅgunāti cuṇṇavicuṇṇaṃ āpajjanadhammena. Aṭṭiyāmīti aṭṭapīḷitā
homi. Harāyāmīti lajjāmi. Santā samāpattīti aṭṭhavidhā lokiyasamāpatti
ārammaṇasantatāya aṅgasantatāya ca santāti vuttā. Sabbatthāti sabbesu
rūpārūpabhavesu, tesaṃ dvinnaṃ bhavānaṃ gahitattā gahite kāmabhave aṭṭhasu ca
samāpattīsūti etesu sabbesu ṭhānesu mayhaṃ avijjātamopi vihatoti vadati. Catutthaṃ.
                       5. Uppalavaṇṇāsuttavaṇṇanā
       [166] Pañcame supupphitagganti aggato paṭṭhāya suṭṭhu pupphitaṃ sālarukkhaṃ.
Na catthi te dutiyā vaṇṇadhātūti tava vaṇṇadhātusadisā dutiyā vaṇṇadhātu natthi,
tayā sadisā aññā bhikkhunī natthīti vadati. Idhāgatā tādisikā bhaveyyunti yathā
tvaṃ idhāgatā kiñci santhavaṃ vā sinehaṃ vā na labhasi, evameva tepi tayāva
sadisā bhaveyyuṃ. Pakhumantarikāyampīti dvinnaṃ akkhīnaṃ majjhe nāsavaṃsepi tiṭṭhantiṃ
maṃ na passissasi. Vasībhūtamhīti vasībhūtā asmi. Pañcamaṃ.



The Pali Atthakatha in Roman Character Volume 11 Page 182. http://84000.org/tipitaka/read/attha_page.php?book=11&page=182&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4737&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4737&pagebreak=1#p182


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]