ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 174.

Kammaṭṭhānaṃ gahetvā buddhadhammasaṃghaguṇe āvajjitvā 1- cittakallataṃ uppādetvā
cittaṃ hāsetvā tosetvā nisinno. Tenassa evamahosi. Upasaṅkamīti "ayaṃ samiddhi
bhikkhu pāsādikaṃ kammaṭṭhānaṃ gahetvā nisinnasadiso, yāva mūlakammaṭṭhānaṃ gahetvā
arahattaṃ na gaṇhāti, tāvassa antarāyaṃ karissāmī"ti upasaṅkami. Gaccha tvanti
satthā sakalajambūdīpaṃ olokento "tasmiṃyeva ṭhāne tassa kammaṭṭhānaṃ sappāyaṃ
bhavissatī"ti addasa, tasmā evamāha. Satipaññā ca me buddhāti mayā mayhaṃ 2-
sati ca paññā ca ñātā. Kāmaṃ karassu rūpānīti 3- bahūnipi vibhiṃsakarahāni rūpāni 4-
karassu. Neva maṃ byādhayissasīti maṃ neva vedhayissasi na kampessasi. 5- Dutiyaṃ.
                         3. Godhikasuttavaṇṇanā
        [159] Tatiye isigilipasseti isigilissa nāma pabbatassa passe.
Kāḷasilāyāti kāḷavaṇṇāya silāya. Sāmāyikaṃ cetovimuttinti appitakkhaṇe 6-
paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmāyikā
cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi?
sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena
samādhissa sappāye upakāradhamme pūretuṃ na sakkoti, appitaappitāya samāpattiyā
parihāyati.
         Yannūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa
kālaṃ karoto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti,
brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti "ayaṃ
samaṇo satthaṃ āharitukāmo, satthāharaṇaṃ ca nāmetaṃ kāye ca jīvite ca
anapekkhassa hoti, yo evaṃ kāye ca jīvate ca anapekkho hoti, so
mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana
@Footnote: 1 cha.Ma. āvajjetvā   2 cha.Ma. ayaṃ pāṭho na dissati   3 cha.Ma. karassu rūpānīti
@4 cha.Ma. vibhiṃsakārahāni i. vihiṃsakarahāni Sī. vibhiṃsakakarāni rūpāni Ma. vibhiṃsakarūpāni
@5 cha.Ma. kampasessasi   6 cha.Ma. appitappitakkhaṇe



The Pali Atthakatha in Roman Character Volume 11 Page 174. http://84000.org/tipitaka/read/attha_page.php?book=11&page=174&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4535&pagebreak=1#p174


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]