ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 173.

Nāma pañcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hotīti 1- evaṃ yo addakkhi. Kathaṃ
nameyyāti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya.
Upadhiṃ viditvāti kāmaguṇaupadhiṃ "saṅgo eso, lagganametanti evaṃ viditvā.
Tasseva jantu vinayāya sikkheti tasseva upadhissa vinayāya sikkheyya. Dasamaṃ.
                           Dutiyo vaggo.
                           -----------
                            3. Tatiyavagga
                        1. Sambahulasuttavaṇṇanā
        [157] Tatiyavaggassa paṭhame jaṭaṇḍuvenāti jaṭācumbiṭena. 2-
Ajinakkhipanivatthoti sukhuraṃ 3- ajinacammaṃ ekaṃ nivattho ekaṃ pāruto.
Udumbaradaṇḍanti appicchabhāvappakāsanatthaṃ īsakaṃ vaṅkaṃ udumbaradaṇḍaṃ gahetvā.
Etadavocāti loke brāhmaṇassa vacanaṃ nāma sussūsanti, brāhmaṇesupi pabbajitassa,
pabbajitesupi mahallakassāti mahallakabrāhmṇapabbajitavesaṃ gahetvā padhānabhūmiyaṃ kammaṃ
karonte te bhikkhū upasaṅkamitvā hatthe ukkhipitvā etaṃ "daharā
bhavanto"tiādivacanaṃ avoca. Okampetvāti hanukena udaraṃ 4- paharanto adhonataṃ katvā.
Jivhaṃ nillāḷetvāti kavaramahājivhaṃ nīharitvā uddhamadho ubhayapassesu ca
palāpetvā. 5- Tivisākhanti tisākhaṃ. Nalāṭikanti bhakuṭiṃ, nalāṭe uṭṭhitaṃ valittayanti
attho. Pakkāmīti tumhe jānantānaṃ vacanaṃ akatvā attanova tele pavisathāti 6- vatvā
ekaṃ maggaṃ gahetvā gato. Paṭhamaṃ.
                         2. Samiddhisuttavaṇṇanā
       [158] Dutiye lābhā vata me, suladdhaṃ vata meti evarūpassa satthu
ceva dhammassa ca brahmacārīnaṃ ca laddhattā mayhaṃ lābhā mayhaṃ suladdhanti. So
kirāyasmā pacchā mūlakammaṭṭhānaṃ sammasitvā "arahattaṃ gahessāmī"ti pāsādikaṃ tāva
@Footnote: 1 cha.Ma. hoti      2 cha.Ma., i. jaṭācumbaṭakena     3 cha.Ma., i. sakhuraṃ
@4 cha.Ma., i. uraṃ    5 cha.Ma., i.lāletvā         6 cha.Ma., i. paccissathāti



The Pali Atthakatha in Roman Character Volume 11 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=11&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4510&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4510&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]