ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 168.

                        2. Sīhasuttavaṇṇanā *-
      [148] Dutiye vicakkhukammāyāti parisāya paññāya 1- paññācakkhuṃ
vināsetukāmatāya. 2- Buddhānaṃ panesa paññācakkhuṃ vināsetuṃ na sakkoti, parisāya
bheravārammaṇaṃ sāvento vā dassento vā sakkoti. Vijitāvī nu maññasīti kiṃ
nu tvaṃ "vijitavijayo ahan"ti maññasi, mā evaṃ maññi, natthi tava jayo.
Parisāsūti aṭṭhasu parisāsu. Balappattāti dasabalappattā. Dutiyaṃ.
                        3. Sakkalikasuttavaṇṇanā
     [149] Tatiye mandiyā nu sīseti 3- mandabhāvena momūhabhāvena. Udāhu
kāveyyamattoti udāhu yathā kathitabbaṃ 4- cintento tena kattabbakārena 5-
matto sayati, evaṃ sayasi. Sampacurāti bahavo. Kimidaṃ soppase vāti kasmā idaṃ
soppaṃ soppasiyeva. Atthaṃ sameccāti atthaṃ samāgantvā pāpuṇitvā. Mayhaṃ hi
6- asaṅgato nāma saṅgatavipannovāti 6- attho natthi. Sallanti tikhiṇasattisallaṃ.
Jaggaṃ na saṅkemīti 7- yathā ekacco sīhapathādīsu jagganto saṅkati, tathā ahaṃ
jaggantopi na saṅkāmi. Napi bhemi sottunti yathā ekacco sīhapathādīsuyeva
supituṃpi bhāyati, evaṃ ahaṃ supituṃ na bhāyāmi. Nānutapanti māmanti yathā ācariyassa
vā antevāsikassa vā aphāsuke jāte uddesaparipucchāya ṭhitattā antevāsiṃ
rattindivā 8- atikkamantā anupatanti, evaṃ maṃ nānutapanti. Na hi mayhaṃ kiñci
apariniṭṭhitakammaṃ nāma atthi. Tenevāha "hāniṃ na passāmi kuhiñci loke"ti. Tatiyaṃ.
                       4. Paṭirūpasuttavaṇṇanā *-
      [150] Catutthe anurodhavirodhesūti rāgapaṭighesu. Mā sajjittha 9- tadācaranti
etaṃ 10- dhammakathaṃ ācaranto mā laggi. Dhammakathaṃ kathentassa hi ekacce
sādhukāraṃ dadanti, tesu rāgo uppajjati. Ekacce  asakkaccaṃ suṇanti, tesu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma., i. vināsetukamyatāya
@3 cha.Ma., i mandiyā nūti  4 cha.Ma., i. kavi kabbaṃ  5 cha.Ma., i. kabbakaraṇena
@6-6 cha.Ma., i. asaṅgaho nāma saṅgahavipanno  7 cha.Ma., i. saṅketi
@8 Ma., i, ratti vā divā vā  9 cha.Ma., i. sajjittho   10 cha.Ma., i. evaṃ
@* cha.Ma. kinnusīhasuttavaṇṇanā     * cha.Ma. patirūpasutta...



The Pali Atthakatha in Roman Character Volume 11 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=11&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4382&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]