ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 166.

Dhārayamāne 1- bhayena guyhantarakuṭantarādīni 2- pavisantā tāṇaṃ karonti nāma.
Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ na karonti. Chaṭṭhaṃ.
                         7. Supatisuttavaṇṇanā
      [143] Sattame pāde pakkhāletvāti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ
pana sarīre rajojallaṃ na upalimapati, udakaṃpi pokkharapatte pakkhittaṃ viya
vivaṭṭitvā gacchata. Apica 3- dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ
vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti.
Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, "nāyaṃ manusso"ti vadeyyuṃ.
Tasmā manussakiriyaṃ amuccanto 4- dhovati, sato sampajānoti soppariggāhakena
satisampajaññena samannāgato. Upasaṅkamīti samaṇo gotamo sabbarattiṃ ajjhokāse
caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati,
ghaṭṭessāmi 5- nanti cintetvā upasaṅkami.
       Kiṃ soppasīti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu
soppasīti kasmā nu supasi. Dubbhago 6-  viyāti mato viya visaññī viya ca.
Suññamagāranti suññaṃ me gharaṃ laddhanti soppasīti vadati. Suriye uggateti
suriyamhi uṭṭhite. Idāni hi aññe bhikkhū sammajjanti, pānīyaṃ upaṭṭhapenti,
bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.
      Jālinīti tayo bhave ajjhottharitvā ṭhitena "ajjhattikassupādāya aṭṭhārasa
taṇhāvicaritānī"tiādinā 7- nayena tena tena attano koṭṭhāsabhūtena jālena
jālinī. Visattikāti rūpādīsu tattha tattha vissajjatāya 8- visamūlatāya visaparibhogatāya
ca visattikā. Kuhiñci netaveti katthaci netuṃ. Sabbūpadhīnaṃ parikkhayāti 9- sabbesaṃ
khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha mārāti māra
@Footnote: 1 cha.Ma. cāriyamāne    2 cha.Ma., i. gumbantarakandarādīni   3 cha.Ma., i. apica kho
@4 cha.Ma., i. amuñcanto  5 cha.Ma., i. ghaṭayissāmi    6 ka. dubbhato, i. dubbhayo
@7 abhi. vibhaṅga. 35/842/426 khuddakavatthuvibhaṅga      8 cha.Ma., i. visattatāya
@9 cha.Ma. sabbūpadhi parikkhayāti



The Pali Atthakatha in Roman Character Volume 11 Page 166. http://84000.org/tipitaka/read/attha_page.php?book=11&page=166&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4331&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4331&pagebreak=1#p166


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]