ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 163.

                          3. Subhasuttavaṇṇanā
      [139] Tatiye susaṃvutāti supihitā. Na te māravasānugāti māra te
tuyhaṃ vasānugā na honti. Na te mārassa paccagūti 1- te tuyhaṃ mārassa
bandhaparā 2- sissā antevāsikā na honti. Tatiyaṃ.
                      4. Paṭhamamārapāsasuttavaṇṇanā
      [140] Catutthe yonisomanasikārāti upāyamanasikārena. Yonisosammappadhānāti
upāyaviriyena kāraṇaviriyena. Vimuttīti arahattaphalavimutti. Ajjhabhāsīti
"ayaṃ attanā viriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesaṃpi
`pāpuṇathā'ti 3- ussāhaṃ karoti, paṭibāhissāmi nan"ti cintetvā abhāsi.
      Mārapāsenāti kilesapāsena. Ye dibbā ye ca mānusāti ye
dibbakāmaguṇasaṅkhātā mānusakakāmaguṇasaṅkhātā ca mārapāsā nāma atthi, sabbehi
tehi tvaṃ bandhoti 4- vadati. Mārabandhanabandhoti mārabandhanena bandho,
mārabandhane vā bandho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na
muccissasi. Catutthaṃ.
                       5. Dutiyamārapāsasuttavaṇṇanā
       [141] Pañcame muttāhanti mutto ahaṃ. Purimasuttaṃ antovasse vuttaṃ,
idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikanti anupubbagamanacārikaṃ. Divasaṃ 5-
yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā
mā agamittha. Evaṃ hi gatesu ekasmiṃ dhamme desente ekena tuṇhībhūtena
ṭhātabbaṃ hoti. Tasmā evamāha.
       Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu
ādimajjhapariyosānaṃ ca nāmetaṃ sāsanassa ca desanāya ca vasena
dubbidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni
@Footnote: 1 cha.Ma. baddhagū               2 cha.Ma., baddhacarā      3 cha.Ma., i. pāpuṇātha
@4 cha.Ma.,i. baddhoti. evamuparipi       5 cha.Ma., i. divase divase



The Pali Atthakatha in Roman Character Volume 11 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=11&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4252&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4252&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]