ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 160.

Katan'ti, athāyaṃ rājā maṅku hutvā saṅkhambhituṃ 1- na sakkuṇeyya, pariyāyena dhammaṃ
kathentasseva me sallakkhessatī"ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha.
Tattha saddhāyikoti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayikoti
tasseva vevacanaṃ, yassa vacanaṃ paṭiyāyasīti 2- attho. Abbhasamanti ākāsasamaṃ.
Nippothento āgacchatīti paṭhavītalato yāva akaniṭṭhabrahmalokā sabbasatte
saṇahakaraṇīyaṃ tilacuṇṇaṃ viya karonto piṃsanto 3- āgacchati.
       Aññatra dhammacariyāyāti ṭhapetvā dhammacariyaṃ aññaṃ kattabbaṃ natthi,
dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā bhanteti. Samacariyādīni tasseva
vevacanāni. Ārocemīti ācikkhāmi. Paṭivedayāmīti jānāpemi. Adhivattatīti
ajjhottharati. Hatthiyuddhānīti nāḷāgirisadise hemakappane nāge āruyha
yujjhitabbayuttāni 4- gatīti nipphatti. Visayoti okāso, samatthabhāvo vā. Na hi
sakkā tehi jarāmaraṇaṃ paṭibāhituṃ. Mantino mahāmattāti mantasampannā
mahosathavidhurapaṇḍitasadisamahāmaccā. Bhūmigatanti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ.
Vehāsaṭṭhanti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyuhādīsu 5-
ca pūretvā ṭhapitaṃ. Upalāpetunti aññamaññaṃ bhindituṃ. Yathā dve janā ekena
maggena na gacchanti, evaṃ kātuṃ.
       Nabhaṃ āhaccāti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cāti idha 6-
dveyeva pabbatā gahitā, rājovāde pana "jarā āgañchi 7- sabbaṃ yobbanaṃ
vilumpamānāpī"ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva.
Tasmāti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ
nivesayeti saddhaṃ niveseyya patiṭṭhāpeyyāti. Pañcamaṃ.
                           Tatiyo bhāgo.
                     Iti kosalasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma., i. santhambhituṃ, Ma. saṇṭhambhituṃ     2 cha.Ma., i. pattiyāyasi
@3 cha.Ma., i. saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto
@4 cha.Ma. abhiruyha yujjhitabbayuddhāni  5 cha.Ma., i. niyyuhādīsu
@6 Sī., i. ime, Ma. idha pana   7 cha.Ma., i. āgacchati



The Pali Atthakatha in Roman Character Volume 11 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=11&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4172&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4172&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]