ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 159.

     Anumodamānoti tuṭṭhamānaso hutvā. Pakiretīti dānagge vicarati,
pakiranto viya vā dānaṃ deti. Puññadhārāti anekadānacetanāmayā puññadhāRā.
Dātāraṃ abhivassatīti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā paṭhaviṃ
sinehayanti kalinnayanti abhivassanti, 1- evameva ayampi dāyakassa abbhantare
uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena
vuttaṃ "dātāraṃ abhivassatī"ti. Catutthaṃ.
                      5. Pabbatopamasuttavaṇṇanā *-
        [136] Pañcame muddhāvasittānanti khattiyābhisekena muddhani avasittānaṃ
katābhisekānaṃ. Kāmagedhapariyuṭṭhitānanti kāmesu gedhena pariyuṭṭhitānaṃ abhibhūtānaṃ.
Janapadatthāvariyappattānanti janapade thirabhāvappattānaṃ. Rājakaraṇīyānīti rājakammāni
rājūhi kattabbakiccāni. Tesvāhanti tesu ahaṃ. Ussukkaṃ āpannoti byāpāraṃ
āpanno. Esa kira rājā divasassa tikkhattuṃ bhagavato upaṭṭhānaṃ gacchati,
antaragamanāni bahūnipi honti. Tassa nibaddhaṃ gacchato balakāyo mahāpi hoti
appopi. Athekadivasaṃ pañcasatā corā cintayiṃsu 2- "ayaṃ rājā avelāya appena
balena samaṇassa gotamassa upaṭṭhānaṃ gacchati, antarāmaggena 3- gahetvā rajjaṃ
gaṇhissāmā"ti. Te andhavane nilīyiṃsu. Rājāno ca nāma mahāpuññā honti.
Atha tesaṃyeva abbhantarato eko puriso nikkhamitvā rañño ārocesi. Rājā
mahantaṃ balakāyaṃ ādāya andhavanaṃ parivāretvā te sabbe gahetvā andhavanato
yāva nagaradvārā maggassa ubhosu passesu yathā aññamaññaṃ cakkhunā cakkhuṃ
upanibandhitvā olokenti, evaṃ āsannāni sūlāni ropetvā 4- sūlesu
uttāsesi. Idaṃ sandhāya evamāha.
       Atha satthā cintesi "sacāhaṃ vakkhāmi `mahārāja mādise nāma
sammāsambuddhe dhūravihāre vasante tayā evarūpaṃ dāruṇaṃ kammaṃ kataṃ, ayuttaṃ te
@Footnote: 1 cha.Ma., i. sinehayantī tementī kiledayantī abhivassati   2 Sī. mantayiṃsu
@3 cha.Ma., i. antarāmaggenaṃ  4 cha.Ma., i. ropāpetvā  * cha.Ma. pabbatūpamasuttavaṇṇanā



The Pali Atthakatha in Roman Character Volume 11 Page 159. http://84000.org/tipitaka/read/attha_page.php?book=11&page=159&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4147&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4147&pagebreak=1#p159


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]