ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 152.

Vacasāyatthe 1- nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā
appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ.
                       9. Paṭhamaaputtakasuttavaṇṇanā
      [130] Navame divādivassāti divasassa divā, majjhantikasamayeti attho.
Sāpateyyanti dhanaṃ. Ko pana vādo rūpiyassāti suvaṇṇarajatatambaloha-
kāḷalohaphālakacchakādibhedassa ghanakatassa 2- ceva paribhogabhājanādibhedassa ca rūpiyabhaṇḍassa
ko pana 3- vādo, "ettakaṃ nāmā"ti kā paricchedakathāti attho. Kāṇājakanti 4-
sakoṇḍabhattaṃ. 5- Bilaṅgadutiyanti kañjikadutiyaṃ. Sāṇanti sāṇavākamayaṃ. Tipakkhavasananti
tīṇi khaṇḍāni dvīsu ṭhānesu sibbitvā katanivāsanaṃ.
      Asappurisoti lāmakapuriso. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena
uddhaṃ aggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā.
Nibbattanibbaṭṭhānesu 6- sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ
dibbavaṇṇādīnaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ na
patiṭṭhapetīti.
      Sātodakāti madhurodakā. Setakāti 7- vīcīnaṃ bhinnaṭṭhāne udakassa setatāya
setakā. 7- Supatitthāti sundaratitthā. Tañjanoti yena udakena sā 8- sātodakā, taṃ
udakaṃ jano bhājanāni pūretvā neva hareyya. Na yathāpaccayaṃ vā kareyyāti yaṃ yaṃ
udakena udakakiccaṃ kātabbaṃ, taṃ taṃ na kareyya. Tadapeyyamānanti taṃ apeyyamānaṃ.
Kiccakaro ca hotīti attano kammantakiccakaro 9- ceva kusalakiccakaro ca, bhuñjati
ca, kammante ca payojeti, dānañca detīti attho. Navamaṃ.
                      10. Dutiyaaputtakasuttavaṇṇanā
     [131] Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi,
piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājūpaṭṭhānādikiccena gato.
@Footnote: 1 cha.Ma. vavassaggatthe   2 Sī. ghanakassa  3 cha.Ma., i. pana ko  4 cha.Ma., i. kaṇājakanti
@5 cha.Ma., i. sakuṇḍakabhattaṃ  6 cha.Ma., i. nibbattaṭṭhānesu   7 cha.Ma. setodakā
@8 cha.Ma. ayaṃ pāṭho na dissati   9 cha.Ma. attanā kattabbakiccakaro



The Pali Atthakatha in Roman Character Volume 11 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=11&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3965&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3965&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]