ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 140.

Pārupitvā ettha gantvā hatthaṃ otārethā"ti. Maṇicoro cintesi "rājabhaṇḍaṃ
vissajjetuṃ vā vaḷañjetuṃ vā na sakkā"ti. So gehaṃ gantvā maṇiṃ upakacchake
ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane
paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño
adaṃsu. "ānandattherena kira dassitanayena maṇi diṭṭho"ti mahājano kolāhalaṃ
akāsi. Te bhikkhū taṃ sukatakāraṇaṃ 1- tathāgatassa ārocentā imaṃ pavattiṃ
ārocesuṃ. Satthā "anacchariyaṃ bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ
āharāpeyya, yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ
nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū"ti
vatvā:-
                "ukkaṭṭhe sūramicchanti       mantīsu 2- akutūhalaṃ
                 piyañca annapānamhi        atthe jāte ca paṇḍitan"ti 3-
mahāsārajātakaṃ kathesi.
          Na taṃ daḷhanti taṃ bandhanaṃ thiranti na kathenti. Yadāyasanti yaṃ ayasā
kataṃ. Sārattarattāti suṭṭhu rattarattā, sārattena vā rattā, 4- sāraṃ idanti
maññanāya 5- rattāti attho. Apekkhāti ālayo nikanti. Āhūti kathenti.
Ohārinanti 6- catūsu apāyesu ākaḍḍhanakaṃ. Sithilanti na āyasādibandhanaṃ viya
iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi parasamuddampi 7-
gacchantiyeva. Duppamuñcanti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti.
Dasamaṃ.                  paṭhamo   vaggo.
                        -----------
@Footnote: 1 cha.Ma., i. kāraṇaṃ   2 ka. mantesu   3 khu. jā. ekaka. 27/92/30 mahāsārajātaka
@4 cha.Ma. rattā sārattarattā    5 Sī.,i. maññamānā    6 ka. ohārinti
@7 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 11 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=11&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3652&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3652&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]