ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 139.

Adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ
bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti
sammāpāso. Divase divase yugacchiggale pavesanadaṇḍakasaṅkhātaṃ 1- sammaṃ khipitvā
tassa patitokāse vedaṃ 2- saṃhārimehi yūpādīhi sarassatiyā nadiyā nimuggokāsato
pabhūti paṭilomaṃ gacchantena yajitabbassa sattayāgassetaṃ 3- adhivacanaṃ. Vājamettha
pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa
veḷuvayūpassa sattarasadakkhiṇassa 4- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷanti 5-
niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe
vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahā-
rambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo.
Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti,
niccabhattādiṃ pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā
dadantīti attho. Navamaṃ.
                         10. Bandhanasuttavaṇṇanā
       [121] Dasame idha bhante raññāti idaṃ te bhikkhū tesu manussesu
ānandattherassa sukatakāraṇaṃ 6- ārocesuṃ. 7- Rañño kira sakkena kusarājassa
dinno aṭṭha vaṅko 8- maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ
āharathāti āha. Manussā "ṭhapitaṭṭhāne na passāmā"ti ārocesuṃ. Rājā
antogharacārino "maṇiṃ pariyesitvā dethā"ti bandhāpesi. Ānandatthero te
disvā sāṇiyā parikkhipāpetvā paṭisāmakānaṃ 9- ekaṃ upāyaṃ ācikkhi. Te rañño
ārocesuṃ. Rājā "paṇḍito thero, therassa vacanaṃ karothā"ti. Paṭisāmakamanussā
rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu "sāṭakaṃ
@Footnote: 1-1 cha.Ma., i.yugacchiggale pavesanadaṇḍakasaṅkhātanti ime pāṭhā na dissanti
@2 cha.Ma., i. vediṃ  3 cha.Ma. satrayāgassetaṃ  4 cha.Ma. sattarasakadakkhiṇassa
@5 cha.Ma. aggaḷāti, i. aggalo  6 Sī., i sukāraṇaṃ
@7 cha.Ma., i. ārocentā ārocesuṃ   8 ṭīkā. aṭṭhavaṅkoti aṭṭhaṃso
@9 cha.Ma., i. disvā maṇipaṭisāmakānaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=11&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3625&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3625&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]