ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 134.

        Athekadivasaṃ cintesi "mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ
dinnaṃ, yannūnāhaṃ imaṃ puccheyyaṃ `ko te piyo'ti. Sā `tvaṃ me mahārāja piyo'ti
vatvā puna maṃ pucchissati, athassāhaṃ `mayhampi tvaṃyeva piyā'ti vakkhāmī"ti.
So 1- aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana
devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṃghupaṭṭhāyikā mahāpuññā, 2- tasmā
evaṃ cintesi "nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo"ti. Sā saraseneva
kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto
sayampi saraseneva kathetvā "sukāraṇaṃ 3- idaṃ, tathāgatassa naṃ ārocessāmī"ti
gantvā bhagavato ārocesi. Nevajjhagāti nādhigacchati. Evaṃ piyo puthu attā
paresanti yathā ekassa attā piyo, evaṃ paresaṃ puthuttānaṃ 4- attā piyoti
attho. Aṭṭhamaṃ.
                       9. Yaññasuttavaṇṇanā
      [120] Navame thūṇūpanītānīti thūṇaṃ upanītāni, thūṇāya baddhāni honti.
Parikammāni karontīti ettāvatā tehi bhikkhūhi raññā 5- āraddhayañño tathāgatassa
ārocito. Kasmā pana raññā ayaṃ yañño āraddho? dussupinapaṭighātāya.
Ekadivasaṃ kira rājā sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañ-
caranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto
tato 6- paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa  tamatthaṃ ārocetvā
"gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī"ti pesesi. So taṃ 7-
gantvā pucchi. Sā "eso me sāmiko āpaṇe nisinno"ti dassesi. Rājapuriso
rañño tamatthaṃ ācikkhi, rājā taṃ purisaṃ pakkosāpetvā "maṃ upaṭṭhahā"ti āha.
Nāhaṃ deva upaṭṭhātuṃ 8- jānāmīti ca vutte "upaṭṭhānaṃ nāma na ācariyasantike
@Footnote: 1 cha.Ma., i. iti so       2 cha.Ma., i. mahāpaññā   3 cha.Ma. sakāraṇaṃ
@4 cha.Ma., i. puthusattānampi   5 cha.Ma., i. rañño       6 cha.Ma., i. tatova
@7 cha.Ma., i. taṃ-saddo na dissati    8 cha.Ma. upaṭṭhahituṃ



The Pali Atthakatha in Roman Character Volume 11 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=11&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3493&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3493&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]