ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 133.

                         7. Atthakaraṇasuttavaṇṇanā
      [118] Sattame kāmahetūti kāmamūlakaṃ. Kāmanidānanti kāmapaccayā.
Kāmādhikaraṇanti kāmakāraṇā. Sabbāni hetāni aññamaññavevacanāneva. Bhadramukhoti
sundaramukho. Ekadivasaṃ kira rājā atthakaraṇe 1- nisīdi. Tattha paṭhamataraṃ lañcaṃ
gahetvā nisinnā  amaccā assāmike 2- sāmike kariṃsu. Rājā taṃ ñatvā "mayhaṃ
tāva paṭhavissarassa sammukhā cete 3- evaṃ karonti, parammukhā kinnāma na
karissanti, paññāyissati idāni viḍūḍabho 4- senāpati sakena rajjena, kiṃ mayhaṃ
evarūpehi lañcakhādakehi musāvādīhi saddhiṃ ekaṭṭhāne nisajjāyā"ti cintesi.
Tasmā evamāha. Khippaṃva oḍḍitanti kuminaṃ viya oḍḍitaṃ. Yathā macchā oḍḍitaṃ
kuminaṃ pavisantā na jānanti, evaṃ sattā kilesakāmena vatthukāmaṃ vītikkamantā
na jānantīti attho. Sattamaṃ.
                         8. Mallikāsuttavaṇṇanā
      [119]  Aṭṭhame atthi nu kho te malliketi kasmā pucchati? ayaṃ kira
mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā "mālārāmaṃ
gantvāva khādissāmī"ti gacchantī paṭipathe bhikkhusaṃghaparivāraṃ bhagavantaṃ bhikkhācāraṃ
pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi, satthā nisīdanākāraṃ dassesi.
Ānandatthero cīvaraṃ paññapetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ
paribhuñjitvā mukhaṃ vikkhāletvā  sitaṃ pātvākāsi. Thero "imissā bhante ko
vipāko bhavissatī"ti pucchi. Ānanda ajjeva sā 5- tathāgatassa paṭhamaṃ bhojanaṃ
adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva 6- rājā kāsigāme
bhāgineyyena yuddhe 7- parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā
balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya katavatte 8-
pasīditvā taṃ antepuraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi.
@Footnote: 1 cha.Ma. aḍḍakaraṇe     2 cha.Ma., i. assāmikepi    3 cha.Ma., i. pete
@4 cha.Ma. viṭṭūbho, Sī. vijaṭabho    * cha.Ma. aḍḍa....     5 cha.Ma., i. ajjesā
@6 cha.Ma., i. taṃdivasameva ca   7 cha.Ma., i. yuddhena    8 cha.Ma., i. vatte



The Pali Atthakatha in Roman Character Volume 11 Page 133. http://84000.org/tipitaka/read/attha_page.php?book=11&page=133&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3467&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3467&pagebreak=1#p133


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]