ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 112.

      Puratthimā samuddā pacchimoti yathā puratthimasamuddā pacchimasamuddo dūre,
evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito
pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ 1- atikkamati, 2- puna dutiyapādaṃ pasāretvā
paracakkavāḷamukhavaṭṭiṃ 1- atikkamati. 2- Icchāgatanti icchā eva. Aññatrevāti
nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte
mukhaṃ dhovitvā sampatto 3- uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ
nisinno bhattakiccaṃ karoti, tattha muhuttaṃ visamitvā puna javati. Vassasatāyukoti
tadā dīghāyukakāle 4- hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi.
Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālakatoti
cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi
āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ
appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti
attabhāve. Sasaññimhi samanaketi sasaññe sacitte. Lokanti dukkhasaccaṃ.
Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti
nāhaṃ āvuso imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana
catumahābhūtike 5- kāyasmiṃyeva paññapemī"ti dasseti. Samitāvīti samitapāPo. Nāsiṃsatīti
na pattheti. Chaṭṭhaṃ. Sattamaṭṭhamāni vuttatthāneva.
                         9. Susimasuttavaṇṇanā
     [110] Navame tuyhaṃpi no ānanda sāriputto ruccatīti satthā therassa
vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na
vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi "asuko nāma
bhikkhu sīlavā"ti vutte "kiṃ tassa sīlaṃ, gorūpasīlo so, kiṃ tayā añño sīlavā
na diṭṭhapubbo"ti vā, "paññavā"ti vutte "kiṃ paññā 6- so, kiṃ tayā
@Footnote: 1-1 cha.Ma., i.....vaṭṭiyaṃ             2-2 cha.Ma., i. akkamati
@3 cha.Ma., i. dhovitvā kāle sampatte      4 cha.Ma., i.....kālo
@5 cha.Ma.  cātu...., i. cātum....          6 cha.Ma. pañño



The Pali Atthakatha in Roman Character Volume 11 Page 112. http://84000.org/tipitaka/read/attha_page.php?book=11&page=112&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2930&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2930&pagebreak=1#p112


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]