ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 11 : PALI ROMAN Sam.A. (sarattha.1)

Page 107.

          Atha kale gacchante devaputto "imasam neva saddo suyyati, na
pupphani patenti, kaham nukho gata"ti avajjento niraye nibbattabhavam disva
piyavatthukasokena ruppamano cintesi "ettavata 1- yathakammena gata, mayham
ayusankharo kittako"ti. So "sattame divase maya 2- avasesahi pancasatahi saddhim
kalam katva tattheva nibbattitabban"ti disva balavatarena sokena ruppi. So
"imam mayham sokam sadevake loke annatra tathagata nibbapetum 3- samattho nama
natthi"ti cintetva satthu santikam gantva niccam utrastanti gathamaha.
         Tattha idanti attano cittam dasseti. Dutiyapadam purimasseva vevacanam.
Niccanti ca padassa devaloke nibbattakalato patthayati attho na gahetabbo,
sokuppattikalato pana patthaya niccanti veditabbam. Anuppannesu kiccesuti ito
sattahaccayena yani dukkhani uppajjissanti, tesu. Atho uppattitesu cati
yani pancasatanam accharanam niraye nibbattanam ditthani, tesu cati evam imesu
uppannanuppannesu dukkhesu niccam mama utrastam  cittam, abbhantare dayhamano
viya homi bhagavati dasseti.
        Nannatra bojjhangatapasati 4- bojjhangabhavananca tapogunanca muncitva
annatra 5- sotthim na passamiti attho. Sabbanissaggati nibbanato. Ettha
ca 6- kincapi bojjhangabhavana pathamam gahita, indriyasamvaro paccha, atthato
pana indriyasamvarova pathamam veditabbo. Indriyasamvare hi gahite catuparisuddhisilam
gahitam hoti. Tasmim patitthito bhikkhu nissayamuttako dhutangasankhatam tapogunam
samadaya arannam pavisitva kammatthanam bhavetva 7- saha vipassanaya bojjhange
bhaveti. Tassa ariyamaggo yam nibbanam arammanam katva uppajjati, so
"sabbanissaggo"ti bhagava catusaccavasena desanam vinivattesi. Devaputto desanapariyosane
sotapattiphale patitthahi. 8- Sattamam.
@Footnote: 1 cha.Ma. eta tava, i. ete tava   2 cha.Ma., i.mayapi   3 cha.Ma. niddhamitum
@4 cha.Ma. nannatra bojjha tapasati,  5 cha.Ma., i. annatra muncitva
@6 cha.Ma., i. ca-saddo na dissati  7 cha.Ma. bhavento   8 cha.Ma., i. patitthahiti



The Pali Atthakatha in Roman Character Volume 11 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=11&page=107&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2801&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2801&modeTY=2&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]