ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 106.

Abhisaṅkhataṃ pañhaṃ pucchanto kathaṃvidhantiādimāha. Tattha dukkhamaticca iriyatīti
dukkhamatikkamitvā viharati. Sīlavāti lokiyalokuttarena sīlena samannāgato khīṇāsavo.
Paññādayopi missakāyeva veditabbā. Pūjayantīti gandhapupphādīhi pūjenti. Catutthaṃ.
                       5-6. Candanasuttādivaṇṇanā
      [96-97] Pañcame appatiṭṭhe anālamabeti heṭṭhā appatiṭṭhe upari
anālambe. 1- Susamāhitoti appanāyapi upacārenapi suṭṭhu samāhito. Pahitattoti
pesitatto. Nandirāgaparikkhīṇoti parikkhīṇanandirāgo nandirāgo nāma tayo
kammābhisaṅkhāRā. Iti imāya gāthāya kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanāni,
rūpasaṃyojanagahaṇena pañca uddhambhāgiyasaṃyojanāni, nandirāgena tayo kammābhisaṅkhārā
gahitā. Evaṃ yassa dasa saṃyojanāni tayo ca kammābhisaṅkhārā pahīnā, so gambhīre
mahoghe na sīdatīti. Kāmasaññāya vā kāmabhavo, rūpasaṃyojanena rūpabhavo gahito,
tesaṃ gahaṇena arūpabhavo gahitova, nandirāgena tayo kammābhisaṅkhārā gahitāti
evaṃ yassa tīsu bhavesu tayo saṅkhārā natthi, so gambhīre na sīdatītipi dasseti.
Pañcamaṃ. Chaṭṭhaṃ vuttatthameva.
                        7. Subrahmasuttavaṇṇanā
      [98] Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto
nandanakīḷikaṃ 2- gantvā pārichattakamūle paññattāsane nisīdi. Taṃ pañcasatā
devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. 3- Nanu ca devatānaṃ
cittavasena yojanasatikopi rukkho namitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti.
Khiḍḍāpasuttāya. Abhiruyha pana madhurassarena gāyitvā 3- pupphāni pātenti, tāni
gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā
upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ
anubhavanti.
@Footnote: 1 cha.Ma., i. anālambane    2 Ma. nandanavanakīḷitaṃ   3 cha.Ma., i. gāyitvā gāyitvā



The Pali Atthakatha in Roman Character Volume 11 Page 106. http://84000.org/tipitaka/read/attha_page.php?book=11&page=106&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2777&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2777&pagebreak=1#p106


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]