ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 103.

Nando maccho 1- kiso saṅkicco. Pūraṇādayo 2- pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ
uppādetvā kathaṃ sagge nibbattoti? kammavāditāya. Esa kira uposathabhattādīni
adāsi, anāthānaṃ vattaṃ paṭṭhapeti, 3- patissaye akāsi, pokkharaṇiyo khaṇāpesi,
aññaṃpi bahukalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, so
sāsanassa pana niyyānikabhāvaṃ na 4- jānāti. So tathāgatassa santikaṃ gantavā
sāsanānucchavikaviriyapaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotantiādimāha.
      Tattha chindāti aniyamitaāṇatti. Sotanti taṇhāsotaṃ. Parakkammāti
parakkamitvā viriyaṃ katvā. Kāmeti kilesakāmepi vatthukāmepi. Panudāti nīhara.
Ekattanti jhānaṃ. Idaṃ vuttaṃ hoti:- kāme avijahitvā muni jhānaṃ na
upapajjati, na paṭilabhatīti attho. Kayirā ce kayirāthenanti yadi viriyaṃ 5- kareyyātha,
taṃ viriyaṃ na osakkeyya. Daḷhametaṃ parakkameti enaṃ daḷhaṃ 6- kareyya. Sithilo hi
paribbājoti sithilagahitā pabbajjā. Bhiyyo ākirate rajanti atirekaṃ upari
kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyoti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcīti
na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññaṃpi yaṃ kiñci sithilakataṃ evarūpameva
hoti. Saṅkiliṭṭhanti dukkarakārikavattaṃ. 7- Imasmiṃ hi sāsane paccayahetu samādinnaṃ
dhutaṅgavattaṃ 7- saṅkiliṭṭhameva. Saṅkassaranti saṅkāya saritaṃ, "idaṃpi iminā
kataṃ bhavissati, idaṃpi iminā"ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikāti
maggabrahmacariyassa ādibhūtā paccupaṭṭhānabhūtā. 8- Aṭṭhamaṃ.
                         9. Candimasuttavaṇṇanā
      [90] Navame candimāti candavimānavāsī  devaputto. Sabbadhīti sabbesu
khandhāyatanādīsu. Lokānukampakāti tuyhaṃpi etassapi tādisā eva. Santaramānovāti
turito viya. Pamuñcasīti atītatthe vattamānavacanaṃ. Navamaṃ.
@Footnote: 1 cha.Ma., i. vaccho     2 cha.Ma.,i. purāṇādayo  3 cha.Ma. paṭṭhapesi
@4 cha.Ma., i. na - saddo natthi  5 cha.Ma. vīriyaṃ kareyya,  6 cha.Ma. daḷhaṃ enaṃ
@7 cha.Ma., i....vataṃ     8 cha.Ma., i. pubbapadhānabhūtā



The Pali Atthakatha in Roman Character Volume 11 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=11&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2696&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2696&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]