Cāti samaṇehi upāsevitabbaṃ 1- samaṇūpānaṃ 2- aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, taṃ 3-
sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upasaṅkamanaṃpi 4- samaṇūpāsanaṃ,
taṃpi "kiṃ bhante kusalan"tiādinā pañhapucchanena paññābuddhatthaṃ 5- sikkheyya.
Cittavūpasamassa cāti aṭṭhasamāpattivasena ca cittavūpasamaṃ sikkheyya. Iti devaputtena
tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena
adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalaṃpi sāsanaṃ
pakāsitameva hoti. Paṭhamaṃ.
2. Dutiyakassapasuttavaṇṇanā
[83] Dutiye jhāyīti dvīhi jhānehi jhāyī. Vimuttacittoti kammaṭṭhānavimuttiyā
vimuttacitto. Hadayassānupattinti arahattaṃ. Lokassāti saṅkhāralokassa.
Anissitoti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃsoti
arahattānisaṃso. Idaṃ vuttaṃ hoti:- arahattānisaṃso bhikkhu arahattaṃ patthento
jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito
bhaveyya. Tantidhammo pana imasmiṃ sāsane sabbapubbabhāgoti. 6- Dutiyaṃ.
3-4. Māghasuttādivaṇṇanā
[84-85] Tatiye māghoti sakkassetaṃ nāmaṃ. Sveva vattena 7- aññaṃ 8-
abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū.
Tatiyaṃ. Catutthaṃ vuttatthameva. Catutthaṃ.
5. Dāmalisuttavaṇṇanā
[86] Pañcame na tenāsīsate bhavanti tena kāraṇena yaṃkiñci bhavaṃ na
pattheti. Āyattapaggāho 9- nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi.
Khīṇāsavena hi ādito arahattappattiyā viriyaṃ kataṃ, aparabhāge mayā arahattaṃ
@Footnote: 1 cha.Ma., i. upāsitabbaṃ 2 cha.Ma. samañūpāsanaṃ nāma 3 cha.Ma., i. tampi
@4 cha.Ma. upāsanampi, i. upāsanaṃ 5 cha.Ma. paññāvuddhatthaṃ 6 cha.Ma. pubbabhāgoti
@7 ṭīkā. vatena 8 cha.Ma., i. aññe
@9 cha.Ma. āyatapaggaho, Sī. āyatipaggaho, i. ayanapaggaho
The Pali Atthakatha in Roman Character Volume 11 Page 100.
http://www.84000.org/tipitaka/read/attha_page.php?book=11&page=100&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://www.84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2616&pagebreak=1
http://www.84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2616&pagebreak=1#p100