ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 97.

Cāti 1- dve janā. Ahetuvādāti natthi hetu natthi paccayo sattānaṃ
visuddhiyāti evamādivādino. Akiriyavādāti karoto na kariyati pāpanti evaṃ
kiriyapaṭikkhepavādino. Natthikavādāti natthi dinnantiādivādino. Te imesu
tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ panetesaṃ niyāmo hotīti. Yo
hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinno sajjhāyati vīmaṃsati,
tassa "natthi hetu natthi paccayo, karoto na kariyati pāpaṃ, natthi dinnaṃ,
kāyassa bhedā ucchijjatī"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ
ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu.
Sattame buddhānampi atekiccho anivattī ariṭṭhakaṇṭakasadiso hoti.
     Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi,
niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca
abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ,
vaṭṭakhāṇu nāmesa satto paṭhavīgopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ
natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosaupārambhabhayāti attano
nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahācattārīsakasuttavaṇṇanā niṭṭhitā.
                         --------------
                      8. Ānāpānassatisuttavaṇṇanā
     [144] Evamme sutanti ānāpānassatisuttaṃ. Tattha aññehi cāti
ṭhapetvā pāḷiyaṃ āgate dasa there aññehipi abhiññātehi bahūhi sāvakehi
saddhiṃ. Tadā kira mahābhikkhusaṃgho ahosi aparicchinnagaṇano.
@Footnote: 1 Ma. vayabhiññāti vayo ca bhiññā cāti



The Pali Atthakatha in Roman Character Volume 10 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=10&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2476&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2476&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]