ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 89.

     [132] Evaṃ vutte āyasmā ānandoti "evaṃ bhagavatā imasmiṃ
sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ
sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ  na gahitaṃ, handassa nāmaṃ
gaṇhāpessāmī"ti cintetvā bhagavantaṃ etadavoca.
      Tasmā tiha tvantiādīsu ayaṃ atthayojanā:-
ānanda yasmā imasmiṃ dhammapariyāye "aṭṭhārasa kho imānanda
dhātuyo, cha imānanda dhātuyo"ti evaṃ bahudhātuyo vibhattā, tasmā tiha
tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha
dhātuāyatanapaṭiccasamuppādaṭṭhānaṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā
catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ
viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti,
tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā
yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano
jayaṃ gaṇhanti, evameva kilesasenamaddanā 1- yogino idha vuttavasena vipassanaṃ
paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā
amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā
parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ
gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti, tasmā anuttaro
saṅgāmavijayotipi naṃ dhārehīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bahudhātukasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. kilesamaddanā



The Pali Atthakatha in Roman Character Volume 10 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=10&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2273&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2273&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]