ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 67.

      Tatrimāni vatthūni:- dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ
asakkonto daharassa saññaṃ adāsi, so taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre
nimujjitvā pāde aggahesi, piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi,
tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle 1- pana mahāvihāre saṃghatthero
khīṇāsavo dubbalacakkhuko vihāreyeva acchi, rājā theraṃ pariggaṇhissāmīti bhikkhācāraṃ
gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi, thero silāthambho
viya niccalo hutvā ko etthāti āha. Ahaṃ bhante tissoti. Sugandhaṃ vāyasi
no tissāti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi.
      Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rajanīyena
ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare
nisīdāpetvā tassa santike badaraphalaṃva maddāpesi, 2- mahātherassa kheḷo cali, tato
therassa puthujjanakabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā,
dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā
sace tassa bhayaṃ vā chambhitattaṃ lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ
arahāti apanetabbo. Sace pana abhīrū acchambhī anuttarāsī hutvā sīho viya
nisidati, dibbārammaṇepi nikantiṃ na janeti, ayaṃ bhikkhu sampannaveyyākaraṇo
samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     chabbisodhanasuttavaṇṇanā niṭṭhitā.
                          -------------
                       3. Sappurisadhammasuttavaṇṇanā
    [105] Evamme sutanti sappurisadhammasuttaṃ. Tattha sappurisadhammanti
sappurisānaṃ dhammaṃ. Asappurisadhammanti pāpapurisānaṃ dhammaṃ. Evaṃ mātikaṃ ṭhapetvāpi
puna yathā nāma maggakusalo puriso vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāti. Paṭhamaṃ
@Footnote: 1 ka. caṇḍīmukhatissarājakāle           2 cha. badarasāḷavaṃ maddamāno nisīdi



The Pali Atthakatha in Roman Character Volume 10 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=10&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1699&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1699&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]