ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 256.

Pajānāti. Nīvaraṇādīsupi eseva nayo. Etesaṃ pana arahattamaggena pahānādīni
honti, evaṃ ekabhikkhussa nānāpaccavekkhaṇā hoti. Etāsu pana paccavekkhaṇāsu
añño bhikkhu ekaṃ paccavekkhaṇaṃ paccavekkhati. Añño ekanti evaṃ
nānābhikkhūnaṃ nānāpaccavekkhaṇā hoti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   piṇḍapātapārisuddhisuttavaṇṇanā niṭṭhitā.
                       ------------------
                     10. Indriyabhāvanāsuttavaṇṇanā
     [453] Evamme sutanti indriyabhāvanāsuttaṃ. Tattha gajaṅgalāyanti 1-
evaṃnāmake nigame. Suveḷuvaneti suveḷu nāma ekā rukkhajāti, tehi
sañchanno mahāvanasaṇḍo, tattha viharati. Cakkhunā rūpaṃ na passati, sotena
saddaṃ na suṇātīti cakkhunā rūpaṃ na passitabbaṃ, sotena saddo na  sotabboti
evaṃ desetīti adhippāyena vadati.
     Aññathā ca ariyassa vinayeti iminā bhagavā attano sāsane asadisāya
indriyabhāvanāya kathanatthaṃ ālayaṃ akāsi. Athāyasmā ānando "satthā ālayaṃ
dasseti, handāhaṃ imissaṃ parisati bhikkhusaṃghassa indriyabhāvanākathaṃ kāremī"ti
satthāraṃ yācanto etassa bhagavātiādimāha. Athassa bhagavā indriyabhāvanaṃ
kathento tena hānandātiādimāha.
     [454] Tattha yadidaṃ upekkhāti yā esā vipassanūpekkhā nāma, esā
santā esā paṇītā, atappikāti attho. Iti ayaṃ bhikkhu cakkhudvāre rūpārammaṇamhi
iṭṭhe ārammaṇe manāpaṃ, aniṭṭhe amanāpaṃ, majjhatte manāpāmanāpañca cittaṃ,
tassa rajjituṃ vā dussituṃ vā muyhituṃ vā adatvāva pariggahetvā vipassanaṃ
majjhatte ṭhapeti. Cakkhumāti sampannacakkhu visuddhanetto. Cakkhābādhikassa hi
uddhaṃ ummīlananimmīlanaṃ na hoti, tasmā so na gahito.
@Footnote: 2 Sī. kajaṅgalāyanti



The Pali Atthakatha in Roman Character Volume 10 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=10&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6512&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6512&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]