ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 255.

Itthirūpaṃ. Itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatī"ti 1-
vitthāretabbaṃ. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    nagaravindeyyasuttavaṇṇanā niṭṭhitā.
                        -----------------
                     9. Piṇḍapātapārisuddhisuttavaṇṇanā
     [438] Evamme sutanti piṇḍapātapārisuddhisuttaṃ. Tattha paṭisallānāti
phalasamāpattito.
     Vippasannānīti obhāsavasenetaṃ vuttaṃ. Phalasamāpattito hi vuṭṭhitassa
pañcahi pasādehi patiṭṭhitobhāso vippasanno hoti, chavivaṇṇo parisuddho.
Tasmā evamāha. Suññatavihārenāti suññataphalasamāpattivihārena.
Mahāpurisavihāroti buddhapaccekabuddhatathāgatamahāsāvakānaṃ mahāpurisānaṃ vihāro. Yena
cāhaṃ maggenātiādīsu  vihārato paṭṭhāya yāva gāmassa indakhīlā esa
paviṭṭhamaggo nāma, antogāmaṃ pavisitvā gehapaṭipāṭiyā caritvā yāva
nagaradvārena nikkhamanā esa caritabbapadeso nāma, bahi indakhīlato paṭṭhāya
yāva vihārā esa paṭikkantamaggo nāma. Paṭighaṃ vāpi cetasoti citte
paṭihaññanakilesajātaṃ kiñci atthi natthīti. Ahorattānusikkhināti divasañca
rattiñca anusikkhantena.
     [440] Pahīnā nu kho me pañca kāmaguṇātiādīsu ekabhikkhussa
paccavekkhaṇā nānā, nānābhikkhūnaṃ paccavekkhaṇā nānāti. Kathaṃ? eko hi
bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pattacīvaraṃ paṭisāmetvā pavivittokāse
nisinno paccavekkhati "pahīnā nu kho me pañcakāmaguṇā"ti. So "appahīnā"ti
ñatvā vīriyaṃ paggayha anāgāmimaggena pañcakāmaguṇikaṃ rāgaṃ samugghāṭetvā
maggānantaraṃ phalaṃ phalānantaraṃ maggaṃ tato vuṭṭhāya paccavekkhantova "pahīnā"ti
@Footnote: 1 aṅ. ekaka. 20/1/1



The Pali Atthakatha in Roman Character Volume 10 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=10&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6487&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6487&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]