ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 254.

Pana pañca  sabbatthakakārāpakaṅgāni virativasena paripūrentīti pañcaṅgiko maggo
nāma natthi. Subhaddasuttepi 1- cetaṃ vuttaṃ "yasmiṃ kho subhadda dhammavinaye
ariyo aṭṭhaṅgiko  maggo"ti. Aññesu ca anekesu suttasatesu aṭṭhaṅgikova
maggo āgatoti.
     [433] Cattāropi satipaṭṭhānāti maggasampayuttāva cattāro satipaṭṭhānā.
Sammappadhānādīsupi eseva nayo. Yuganandhāti 2- ekakkhaṇikayuganandhā.
Ete hi aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti evaṃ nānākkhaṇikāpi
honti, ariyamagge pana ekakkhaṇikā.
     Vijjā ca vimutti cāti arahattamaggavijjā ca phalavimutti ca. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāsaḷāyatanikasuttavaṇṇanā niṭṭhitā.
                       -------------------
                      8. Nagaravindeyyasuttavaṇṇanā
     [435] Evamme sutanti nagaravindeyyasuttaṃ. 4- Tattha samavisamaṃ
carantīti kālena samaṃ caranti, kālena visamaṃ. Samacariyampi hetanti samacariyampi
hi etaṃ.
     [437] Ke ākārāti kāni kāraṇāni. Ke anvayāti kā anubuddhiyo.
Natthi kho pana tatthāti kasmā āha, nanu araññe haritatiṇacampakavanādivasena
atimanuññā rūpādayo pañcakāmaguṇā atthīti. No natthi, na panetaṃ
vanasaṇḍena kathitaṃ, itthirūpādīni pana sandhāyetaṃ kathitaṃ. Tāni hi purisassa
cittaṃ pariyādāya tiṭṭhanti. Yathāha "nāhaṃ bhikkhave aññaṃ ekarūpampi
samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave
@Footnote: 1 dī. mahā. 10/214/132   2 Ma. yuganaddhāti    3 Ma. nagaravindiyasuttaṃ



The Pali Atthakatha in Roman Character Volume 10 Page 254. http://84000.org/tipitaka/read/attha_page.php?book=10&page=254&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6463&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6463&pagebreak=1#p254


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]