ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 252.

Antarasobbhe, muttaṅgaṇe, 1- pātakapabbate, 2- pācinagharake, dīghavāpiyaṃ, lokandare,
nomaṇḍalatale 3- kathesi. Tesupi ṭhānesu saṭṭhi saṭṭhi bhikkhū arahattaṃ pattā.
Tato  nikkhamitvā pana thero cittalapabbataṃ gato. Tadā ca cittalapabbatavihāre
atirekasaṭṭhivasso mahāthero, pokkharaṇiyaṃ kuruvakatitthaṃ nāma paṭicchannaṭṭhānaṃ
atthi, tattha thero nhāyissāmīti otiṇṇo. Devatthero tassa santikaṃ gantvā
nhāpemi bhanteti āha. Thero paṭisanthāreneva "māleyyadevo nāma atthīti vadanti,
so ayaṃ bhavissatī"ti ñatvā tvaṃ devoti āha. Āma bhanteti. Saṭṭhivassasaddhānaṃ me
āvuso koci sarīraṃ hatthena phusituṃ nāma na labhati, tvaṃ pana nhāpehīti
uttaritvā tīre nisīdi.
     Thero sabbampi hatthapādādiparikammaṃ katvā mahātheraṃ  nhāpesi.
Taṃdivasañca dhammassavanadivaso hoti. Atha mahāthero "deva amhākaṃ dhammadānaṃ
dātuṃ vaṭṭatī"ti āha. Thero sādhu bhanteti sampaṭicchi. Atthaṅgate sūriye
dhammassavanaṃ ghosesuṃ. Atikkantasaṭṭhivassāva saṭṭhi mahātherā dhammassavanatthaṃ
āgamiṃsu. Devatthero sarabhāṇāvasāne imaṃ suttaṃ ārabhi, suttantapariyosāne
saṭṭhi mahātherā arahattaṃ pāpuṇiṃsu. Tato tissamahāvihāraṃ gantvā kathesi,
tasmimpi saṭṭhi theRā. Tato nāgamahāvihāre kāḷakacchagāme kathesi, tasmimpi
saṭṭhi theRā. Tato kalyāṇiṃ gantvā tattha cātuddase heṭṭhāpāsāde kathesi,
tasmimpi saṭṭhi theRā. Uposathadivase uparipāsāde kathesi, tasmimpi saṭṭhi therāti
evaṃ devatthereyeva idaṃ suttaṃ kathente saṭṭhiṭṭhānesu saṭṭhi  saṭṭhi janā
arahattaṃ pattā.
     Ambilakāḷakavihāre pana tipiṭakacūḷanāgatthere imaṃ suttaṃ kathente
manussaparisā gāvutaṃ ahosi, devaparisā yojanikā. Suttapariyosāne sahassabhikkhū
arahattaṃ pattā, devesu pana gato tato ekekova 4- puthujjano ahosīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       chachakkasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. mutiṅgaṇe   2 Ma. hitaṅkapabbate   3 Sī. gameṇḍavāle    4 ṭīkā. ekova



The Pali Atthakatha in Roman Character Volume 10 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=10&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6411&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6411&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]