ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 250.

Paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāyeva. Tāsu pana kāci bhūmaṭṭhakā devatā,
kāci antalikkhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke
nibbattā, imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiññeva sannipatitā.
Dhammacakkhunti upāliovāda 1- dīghanakhasuttesu 2- (3)- paṭhamamaggo dhammacakkhunti
vutto, brahmāyusutte 4- tīṇi phalāni, imasmiṃ sutte cattāro maggā cattāri ca
phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci
sakadāgāmī,  anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena
paricchedo natthi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     rāhulovādasuttavaṇṇanā niṭṭhitā.
                         ---------------
                         6. Chachakkasuttavaṇṇanā
     [420] Evamme sutanti chachakkasuttaṃ. Tattha ādikalyāṇanti ādimhi
kalyāṇaṃ bhaddakaṃ niddosaṃ katvā desessāmi. Majjhapariyosānesupi eseva nayo.
Iti bhagavā ariyavaṃsaṃ navahi, mahāsatipaṭṭhānaṃ sattahi, mahāassapuraṃ sattahi padehi
thomesi, imaṃ pana suttaṃ navahi padehi thomesi.
     Veditabbānīti saha vipassanāmaggena jānitabbāni. Manāyatanena
tebhūmakacittameva kathitaṃ, dhammāyatanena bahiddhā tebhūmakadhammā ca, manoviññāṇeneva
ṭhapetvā dvipañcaviññāṇāni sesaṃ bāvīsatividhaṃ lokiyavipākacittaṃ. Phassavedanā
yathāvuttavipākaviññāṇasampayuttāva. Taṇhāti vipākavedanāpaccayā javanakkhaṇe
uppannataṇhā.
     [422] Cakkhu attāti pāṭiyekko anusandhi. Heṭṭhā kathitānaṃ hi dvinnaṃ
saccānaṃ anattabhāvadassanatthaṃ ayaṃ desanā āraddhā. Tatta na upapajjatīti na
yujjati. Vetīti vigacchati nirujjhati.
@Footnote: 1 Ma.Ma. 13/69/46  2 Ma.Ma. 13/206/182   3 Ma. (āsivisūpamasuttesu)
@4 Ma.Ma. 13/395/378



The Pali Atthakatha in Roman Character Volume 10 Page 250. http://84000.org/tipitaka/read/attha_page.php?book=10&page=250&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6360&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6360&pagebreak=1#p250


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]