ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 244.

Pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭipassambheti, tāva pātarāsaṃ katvā
uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya
ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi, mahājanassa bandhanamokkho jāto,
mahantaṃ buddhakolāhalaṃ ahosi.
      Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana
mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya
caritvā "tvaṃ idheva vasāhī"ti puṇṇattheraṃ nivattetvā antarena nimmadānadī 1-
nāma atthi, tassā tīraṃ agamāsi. Nimmadānāgarājā 2- satthu paccuggamanaṃ katvā
nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ
kathetvā nāgabhavanā nikkhami, so "mayhaṃ bhante paricaritabbaṃ dethā"ti yāci,
bhagavā nimmadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pithīyati, 3- gatāsu
vivarīyati, 4- mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ
gantvā saccabandhaṃ āha "tayā mahājano apāyamagge otārito, tvaṃ idheva
visatvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī"ti. Sopi
paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ
dassesi, tato jetavanameva gato. Etamatthaṃ sandhāya tenevantaravassenātiādi
vuttaṃ.
      Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano
therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā
sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa
āḷāhane ṭhitabhikkhū. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     puṇṇovādasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. antare nammadānadī  2 cha.Ma. nammadā....evamuparipi  3 cha.Ma. pidhīyati
@4 Ma. dissata



The Pali Atthakatha in Roman Character Volume 10 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=10&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6206&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6206&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]