ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 238.

Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ pacchedo
parivaṭumabhāvo 1- hoti. Ayameva hi ettha attho. Ye pana "na ubhayamantarenā"ti
vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ uttaraṃ heṭṭhā vuttameva.
     [394] Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, kaṇṭhanāḷiṃ chindi.
Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano
puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto
arahattaṃ patvā samasīsī hutvā parinibbāyi. Sammukhāyeva anupavajjatā byākatāti
kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena
anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tameva byākaraṇaṃ
gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante
evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane
parinibbāyissatī"ti pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti
hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo
pākaṭo ahosi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     channovādasuttavaṇṇanā niṭṭhitā.
                        -----------------
                       3. Puṇṇovādasuttavaṇṇanā
     [395] Evamme sutanti puṇṇovādasuttaṃ. Tattha paṭisallānāti ekībhāvā.
Tañceti taṃ cakkhuñceva rūpañca. Nandīsamudayā dukkhasamudayoti nandiyā taṇhāya
samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu dukkhaṃ samudayoti
dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho
maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā
ca tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ
@Footnote: 1 ka. pārimavaṭumabhāvo



The Pali Atthakatha in Roman Character Volume 10 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=10&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6054&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6054&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]