ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 237.

     Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha.
Tattha sāriputtovāti avadhāraṇavacanaṃ. Etehi paññādīhi sāriputtova seyyoti
vadati. Upasamenāti kilesaupasamena. Pāraṅgatoti nibbānaṃ gato. Yo koci
nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma
atthīti vadati. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   anāthapiṇḍikovādasuttavaṇṇanā niṭṭhitā.
                       -------------------
                       2. Channovādasuttavaṇṇanā
     [389] Evamme sutanti channovādasuttaṃ. Tattha channoti evaṃnāmako
thero, na abhinikkhamanaṃ nikkhantatthero. Paṭisallānāti phalasamāpattito.
Gilānapucchakāti  gilānupaṭṭhānaṃ nāma buddhavaṇṇitaṃ, tasmā evamāha. Satthanti
jīvitahārakasatthaṃ nāma. Nāvakaṅkhāmīti na icchāmi.
     [390] Anupavajjanti anuppattikaṃ appaṭisandhikaṃ.
     [391] Etaṃ manantiādīni taṇhāmānadiṭṭhigāhavasena vuttāni. Nirodhaṃ
disvāti khayavayaṃ ñatvā. Netaṃ mama nesohamasmi na me so samanupassāmīti
aniccaṃ dukkhaṃ anattāti samanupassāmi.
     [393] Tasmāti yasmā māraṇantikavedanaṃ adhivāsetuṃ asakkonto satthaṃ
āharāmīti vadati, tasmā. Puthujjano āyasmā, tena idampi manasikarohīti dīpeti.
Niccakappanti niccakālaṃ. Nissitassāti taṇhādiṭṭhīhi nissitassa. Calitanti
vipphanditaṃ hoti. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho.
Natīti taṇhānati. Natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asati.
Āgatigati na hotīti paṭisandhivasena āgati nāma na hoti, cutivasena gamanaṃ
nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto.
Nevidha na huraṃ na ubhayamantarenāti nevidha loke. Na paraloke, na ubhayattha hoti.



The Pali Atthakatha in Roman Character Volume 10 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=10&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6029&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6029&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]