ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 222.

       "avihaṃ upapannāse            vimuttā satta bhikkhavo
        rāgadosaparikkhīṇā            tiṇṇā loke visattikaṃ.
        Ke ca te ataruṃ paṅkaṃ         maccudheyyaṃ suduttaraṃ
        ke hitvā mānusaṃ dehaṃ        dibbayogaṃ upajjhaguṃ.
        Upako palagaṇḍo ca           pukkusāti ca te tayo
        bhaddiyo khaṇḍadevo ca         bāhuraggi ca piṅgiyo
        te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagun"ti. 1-
     Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ
rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena,
pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyakan"ti tattha tattha pesesi.
Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ.
Rājā gantvā kulaputtaṃ disvā "na vata bho labhimhā sahāyassa sakkāraṃ
kātuṃ, anātho me jāto sahāyako"ti  paridevitvā kulaputtaṃ mañcakena
gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanabhāvena
nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthādīni 2-
nivāsāpetvā rājavesena  alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā
sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi
mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ
patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 saṃ.sa.  15/105/71            2 cha.Ma. suddhavatthāni



The Pali Atthakatha in Roman Character Volume 10 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=10&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5648&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=5648&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]