ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 21.

      Tañceti taṃ saññattikārakaṃ 1- bhikkhuṃ. Evaṃ byākareyyāti mayā ete
suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti 2- katā, tameva
dassento evaṃ byākareyya. Tassāhaṃ 3- dhammaṃ sutvāti ettha dhammoti
sāraṇīyadhammo adhippeto. Na cevattānantiādīsu "brahmalokappamāṇo hesa aggi
uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho"ti hi vadanto attānaṃ
ukkaṃseti nāma. "ettakā janā vadanti, 4- okāso laddhuṃ na sakkā, ekopi
ettakamattaṃ nibbāpetuṃ samattho nāma natthī"ti vadamāno paraṃ vambheti nāma.
Tadubhayampesa na karoti. Dhammo panettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ
saññattikaraṇaṃ anudhammo, tameva byākaroti nāma. Na ca koci sahadhammikoti
añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā
garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       kintisuttavaṇṇanā niṭṭhitā.
                        -----------------
                        4. Sāmagāmasuttavaṇṇanā
      [41] Evamme sutanti sāmagāmasuttaṃ. Tattha sāmagāmeti sāmākānaṃ
ussannattā evaṃ laddhanāme gāme. Adhunā kālakatoti 5- sampati kālaṃ katoti.
Dveḷhakajātāti 6- dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ
pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho,
"na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādikaṃ viruddhavacanaṃ vivādo. Vitudantāti
vijjhantā. 7- Sahitammeti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇaṃ te viparāvattanti
yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, 8- taṃ mama vādaṃ āgamma nivattaṃ.
Āropito te vādoti tumhaṃ upari mayā doso āropito. Cara
@Footnote: 1 Ma. paññattakārakaṃ       2 Ma. paññatti       3 cha.Ma. tāhaṃ   4 cha.Ma. vicaranti
@5 cha.Ma. kālaṅkato   6 cha.Ma. dvedhikajātāti   7 cha.Ma. vitujjantā  8 Ma. paguṇaṃ vā



The Pali Atthakatha in Roman Character Volume 10 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=10&page=21&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=522&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=522&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]