ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 196.

Upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti
veditabbā.
      Aññathā hotīti parivattati pakatijahanena pana nassati, rūpavipariṇāmānuparivattīti
"mama rūpaṃ vipariṇatan"ti vā, "yaṃ ahu. Taṃ vata me natthī"ti 1-
vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti.
Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā.
Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuṭṭhānā ca.
Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā
tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso.
Vighāvatāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho
āvuso anupādāparitassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ
gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa pacchā viya agahetvā
paritassanā hoti.
      [321] Na ca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva
natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    uddesavibhaṅgasuttavaṇṇanā niṭṭhitā.
                           -----------
                       9. Araṇavibhaṅgasuttavaṇṇanā
      [323] Evamme sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na
apasādeyyāti gehasitavasena kiñci puggalaṃ neva ukkhipeyya na avakkhipeyya.
Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho
vādanti parammukhā avaṇṇaṃ pisuṇavācanti attho. Sammukhā na khīṇanti sammukhā
khīṇaṃ ākiṇṇaṃ kiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā
@Footnote: 1 Ma. mū. 12/242/204



The Pali Atthakatha in Roman Character Volume 10 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=10&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4978&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4978&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]