ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 185.

      [296] Na paripucchitā hotīti ettha pana aparipucchanena niraye
na nibbattati. Aparipucchako pana "idaṃ kātabbaṃ, idaṃ na kātabban"ti na
jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye
nibbattati, itaro sagge. Iti kho māṇava .pe. Yadidaṃ hīnappaṇītatāyāti
satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā.
                         Subhasuttantipi vuccati.
                           ----------
                      6. Mahākammavibhaṅgasuttavaṇṇanā
      [298] Evamme sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ
aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ. Upālisutte 1-
pana "manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman"ti
bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ
gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ "kathaṃ nu kho bho
abhisaññānirodho hotī"ti poṭṭhapādasutte 2- uppannaṃ abhisaññānirodhakathaṃ
sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca
khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato
mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ
sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero "akusalameva sandhāya
paribbājako pucchatī"ti saññāya evaṃ vadati.
      Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā
yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako
@Footnote: 1 Ma.Ma. 13/57/39           2 dī.Sī. 9/411/177



The Pali Atthakatha in Roman Character Volume 10 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=10&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4697&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4697&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]