ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 18.

       "yattha āpo ca paṭhavī             tejo vāyo na gādhati
        ato sarā nivattanti             ettha vajjaṃ na vattati
        ettha nāmañca rūpañca            asesaṃ uparujjhatī"ti 1-
    ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ.
       "kattha āpo ca paṭhavī ca           tejo vāyo na gādhati
        kattha dīghañca rassañca             aṇuṃ thūlaṃ subhāsubhaṃ
        kattha nāmañca rūpañca             asesaṃ uparujjhatīti 2-
     tattha veyyākaraṇaṃ bhavati:-
        viññāṇaṃ anidassanaṃ               anantaṃ sabbatopabhan"ti.
     Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte
chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkhoti nibbānameva
dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      pañcattayasuttavaṇṇanā niṭṭhitā.
                          -------------
                         3. Kintisuttavaṇṇanā
      [34] Evamme sutanti kintisuttaṃ.  tattha kusinārāyanti 3-  evaṃnāmake
maṇḍalappadese. Baliharaṇeti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so
baliharaṇanti vutto. Cīvarahetūti cīvarakāraṇā, cīvaraṃ paccāsiṃsamānoti attho. Iti
bhavābhavahetūti evaṃ imaṃ desanāmayaṃ puññakiriyāvatthuṃ nissāya tasmiṃ tasmiṃ bhave
sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.
      [35] Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā
lokiyalokuttarāva kathitā. Tatthāti tesu sattatiṃsāya dhammesu. Siyunti 4- bhaveyyuṃ.
@Footnote: 1 saṃ. sa. 15/27/18  2 dī.Sī. 9/498/223  3 cha.Ma. pisinārāyanti
@4 cha.Ma. siyaṃsūti, ka. satta



The Pali Atthakatha in Roman Character Volume 10 Page 18. http://84000.org/tipitaka/read/attha_page.php?book=10&page=18&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=444&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=444&pagebreak=1#p18


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]