ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 166.

Mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhī  gahapati hoti.
Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena
antopaṭhaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo
gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena
vuttaṃ puna caparaṃ bhikkhave .pe. Evarūpaṃ gahapatiratanaṃ pātubhavatīti
                         pariṇāyakaratanavaṇṇanā
     evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa
sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti,
pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa
attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya
rājaparisāya cittavāraṃ 1- ñatvā rañño ahite hite ca vavatthapetuṃ samattho
hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusārena 2-
pavāreti. Tena vuttaṃ puna caparaṃ .pe. Pariṇāyakaratanaṃ pātubhavatīti. Tattha
ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.
     [259] Samavepākiniyātiādi heṭṭhā vuttameva.
     [260] Kaṭaggahenāti jayaggāhena. Mahantaṃ bhogakkhandhanti
ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmīti
paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ
āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni
pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     bālapaṇḍitasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. cittacāraṃ    2 cha. sabbakiccānusāsanena



The Pali Atthakatha in Roman Character Volume 10 Page 166. http://84000.org/tipitaka/read/attha_page.php?book=10&page=166&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4227&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4227&pagebreak=1#p166


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]