ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 104.

Vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ,
manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi 1-
sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā
vijjā, 2- sesā vijjābhāgiyāti evaṃ vijjāpi vijjāya sampayuttadhammāpi
vijjābhāgiyātveva veditabbā. Cetasā phuṭoti ettha duvidhaṃ pharaṇaṃ
āpopharaṇañca dibbacakkhupharaṇañca, tattha āpokasiṇaṃ samāpajjitvā āpena
pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā
kunnadiyo antogadhāva honti, ālokaṃ pana vaḍḍhetvā dibbacakkhunā
sakalasamuddassa dassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ pharaṇepi mahāsamudde
sabbā samuddaṅgamā kunnadiyo antogadhāva honti.
     Otāranti vivaraṃ chiddaṃ. Ārammaṇanti kilesuppattipaccayaṃ. Labhetha
otāranti labheyya pavesanaṃ, vinivijjhitvā yāva pariyosānā gaccheyyāti
attho. Nikkhepananti nikkhipanaṭṭhānaṃ.
     [157] Evaṃ abhāvitakāyagatāsatipuggalaṃ allamattikapuñjādīhi upametvā
idāni bhāvitakāyagatāsatiṃ sāraphalakādīhi upametuṃ seyyathāpītiādimāha. Tattha
aggaḷaphalanti kavāṭaṃ.
     [158] Kākapeyyoti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ paṇāmetvāva 3-
pātabbo. Abhiññāsacchikaraṇīyassāti abhiññāya sacchikātabbassa. Sakkhibhabbataṃ
pāpuṇātīti paccakkhabhāvaṃ pāpuṇāti. Sati satiāyataneti sati satikāraṇe. Kiṃ
panettha kāraṇanti. Abhiññāva kāraṇaṃ. Āḷibaddhāti 4- mariyādabaddhā.
     Yānīkatāyāti yuttayānaṃ viya katāya. Vatthukatāyāti patiṭṭhākatāya.
Anuṭṭhitāyāti anupavattitāya. Paricitāyāti paricayakatāya. Susamāraddhāyāti suṭṭhu
samāraddhāya susampaggahitāya. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                     kāyagatāsatisuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. tāva   2 Ma. ekā vijjā   3 cha.Ma.  anāmetvāva   4 cha.Ma. āḷibandhāti



The Pali Atthakatha in Roman Character Volume 10 Page 104. http://84000.org/tipitaka/read/attha_page.php?book=10&page=104&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2655&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2655&pagebreak=1#p104


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]