ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 103.

Upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? ekacittakkhaṇikā
nānārasalakkhaṇā vipassanāsambojjhaṅgā nāma kathitā.
     [152] Vivekanissitantiādīni vuttatthāneva. Ettha pana ānāpānapariggāhikā
sati lokiyā hoti, lokiyā ānāpānā 1- lokiyasatipaṭṭhānaṃ
paripūrenti, 2- lokiyā satipaṭṭhānā lokuttarabojjhaṅge paripūrenti, lokuttarā
bojjhaṅgā vijjāvimuttiphalanibbānaṃ paripūrenti. Iti lokiyassa āgataṭṭhāne
lokiyaṃ kathitaṃ, lokuttarassa kathitanti. Thero panāha "aññattha evaṃ hoti,
imasmiṃ pana sutte lokuttaraṃ upari āgataṃ, lokiyā ānāpānā 3- lokiye
satipaṭṭhāne paripūrenti, lokiyā satipaṭṭhānā lokiye bojjhaṅge paripūrenti,
lokiyā bojjhaṅgā lokuttaraṃ vijjāvimuttiphalanibbānaṃ paripūrenti,
vijjāvimuttipadena hi idha vijjāvimuttiphalanibbānaṃ adhippetanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    ānāpānassatisuttavaṇṇanā niṭṭhitā.
                      --------------------
                       9. Kāyagatāsatisuttavaṇṇanā
     [153-4] Evamme sutanti kāyagatāsatisuttaṃ. Tattha gehasitāti
pañcakāmaguṇanissitā. Sarasaṅkappāti dhāvanasaṅkappā. Sarantīti hi sarā,
dhāvantīti attho. Ajjhattamevāti gocarajjhattasmiṃyeva. Kāyagatāsatinti
kāyapariggāhikampi kāyārammaṇampi satiṃ. Kāyapariggāhikanti vutte samatho kathito
hoti, kāyārammaṇanti vutte vipassanā. Ubhayena samathavipassanā kathitā honti.
     Puna caparaṃ .pe. Evampi bhikkhave bhikkhu kāyagatā satiṃ bhāvetīti
satipaṭṭhāne cuddasavidhena kāyānupassanā kathitā.
     [156] Antogadhāvassāti tassa bhikkhuno bhāvanāya abbhantaragatāva
honti. Vijjābhāgiyāti ettha sampayogavasena vijjaṃ bhajantītipi vijjābhāgiyā.
@Footnote: 1 Sī. ānāpānaṃ, ānāpānassati?  2 Sī. paripūreti, evamuparipi
@3 Sī. ānāpānassati



The Pali Atthakatha in Roman Character Volume 10 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=10&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2629&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2629&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]