ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 614.

Vārapeyyālabhedo veditabbo. Yo te vihāre yena te vihāro
yaṃ tvaṃ āgamma vihāranti evaṃ pariyāyena vuttattā pana ahanti
avuttattā ca paṭivijānantassa vuttepi idha thullaccayaṃ apaṭivijānantassa
dukkaṭanti ayamettha vinicchayo 1-.
     Evaṃ vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ
dassento anāpatti adhimānenātiādimāha. Tattha adhimānenāti
adhikamānena samudācarantassa anāpatti. Anullapanādhippāyassāti
kohaññena icchācāre aṭṭhatvā anullapanādhippāyassa sabrahmacārīnaṃ
santike aññaṃ byākarontassa anāpatti. Ummattakādayo
pubbe vuttanayāeva. Idha pana ādikammikā vaggumudātīriyā
bhikkhū tesaṃ anāpattīti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ hatthamuddhāya
ārocentassa kāyacittato vacībhedena ārocentassa vācācittato
ubhayaṃ karontassa kāyavācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedanikaṃ.
Hasantopi hi somanissito ullapati bhāyantopi majjhattopi.
     {223} Vinītavatthūsu adhimānavatthu anuppaññattiyaṃ vuttanayameva.
     Dutiyavatthusmiṃ. Paṇidhāyāti paṭṭhanaṃ katvā. Evaṃ maṃ
jano sambhāvessatīti evaṃ araññe vasantaṃ maṃ jano arahatte
@Footnote: 1. dve vāre upādāya paccayapaṭisaṃyuttavārakathā niṭṭhitāti vattabbaṃ.



The Pali Atthakatha in Roman Character Volume 1 Page 614. http://84000.org/tipitaka/read/attha_page.php?book=1&page=614&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=12889&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=12889&pagebreak=1#p614


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]