ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 586.

     {192} Takkavatthusmiṃ aniyametvā takkaṃ pāyethāti vutte yaṃ vā
taṃ vā takkaṃ pāyetvā mārite pārājikaṃ. Niyametvā pana gotakkaṃ
mahisatakkaṃ ajikātakkanti vā sītaṃ uṇhaṃ dhūpitaṃ adhūpitanti
vā vutte yaṃ vuttaṃ tato aññaṃ pāyetvā mārite visaṅketaṃ.
     Loṇasocirakavatthusmiṃ. Loṇasocirakannāma sabbasassābhisaṅkhataṃ
ekaṃ bhesajjaṃ. Taṃ kira karonto harītakāmalakavibhītakakasāve 1-
sabbadhaññāni sabbaaparannāni sattannampi dhaññānaṃ odanaṃ
kadalīphalādīni sabbaphalāni vettaketakakhajjūrīkalīrādayo sabbakalīre
macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni
bhesajjāni pakkhipitvā kumbhīmukhaṃ vilimpitvā ekaṃ vā dve vā
tīṇi vā saṃvaccharāni ṭhapenti. Taṃ paripacitvā jambūrasavaṇṇaṃ
hoti vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ 2- siniddhabhojanaṃ bhuttānañca
uttarapānaṃ. Bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ
bhikkhūnaṃ pacchābhattampi vaṭṭati. Gilānānaṃ pākatikameva agilānānaṃ
pana udakasambhinnaṃ pānaparibhogenāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya tatiyapārājikavaṇṇanā
niṭṭhitā.
                     ------------
@Footnote: 1. vibhīdakaiti vā vibhedaka iti vā likhiyati .   2. bhagandalātipi  likhiyati.



The Pali Atthakatha in Roman Character Volume 1 Page 586. http://84000.org/tipitaka/read/attha_page.php?book=1&page=586&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=12303&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=12303&pagebreak=1#p586


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]