ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 452.

Maggānantaraphalasadisā tasmā ayaṃ āṇattikkhaṇeyeva pārājiko.
Sacepi avahārako saṭṭhivassātikkamena taṃ bhaṇḍaṃ avaharati āṇāpako
ca antarāyeva kālaṃ karoti hīnāya vā āvattati assamaṇova
hutvā kālaṃ karissati hīnāya vā āvattissati avahārakassa pana
avahārakakhaṇeyeva pārājikaṃ. Dutiyavāre yasmā taṃ saṇikaṃ vā
bhaṇanto tassa vā badhiratāya mā avaharīti etaṃ vacanaṃ na sāveti
tasmā mūlaṭṭho na mutto. Tatiyavāre pana sāvitattā mutto.
Catutthavāre tena ca sāvitattā itarena ca sādhūti sampaṭicchitvā
oramitattā ubhopi muttāti.
                   Āṇattikathā niṭṭhitā.
     {122} Idāni tattha tattha ṭhānā cāvanavasena vuttassa adinnādānassa
aṅgañca vatthubhedena ca āpattibhedaṃ dassento pañcahākārehīti-
ādimāha. Tattha pañcahākārehīti pañcahi kāraṇehi.
Pañcaaṅgehīti vuttaṃ hoti. Tatrāyaṃ saṅkhepattho adinnaṃ ādiyantassa
paraparigagahitañca hotītiādinā nayena vuttehi pañcahākārehi
pārājikaṃ hoti na tato ūnehīti. Tatrime pañca ākārā
parapariggahitaṃ parapariggahitasaññā parikkhārassa garukabhāvo theyyacittaṃ
ṭhānā cāvananti. Ito parehi pana dvīhi vārehi lahuke parikkhāre
vatthubhedena thullaccayañca dukkaṭañca dassitaṃ. {125} Chahākārehītiādinā
nayena vuttavārattayepi na sakasaññitā na vissāsaggāhitā na
tāvakālikatā parikkhārassa garukabhāvo theyyacittaṃ ṭhānā cāvananti evaṃ



The Pali Atthakatha in Roman Character Volume 1 Page 452. http://84000.org/tipitaka/read/attha_page.php?book=1&page=452&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=9496&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=9496&pagebreak=1#p452


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]