ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 311.

Bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Tathā pañcavidhopi
pāṭimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ
pana sikkhāpadaṃ sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato
samasikkhātā nāma. Ettha yasmā sabbepi lajjino etesu
kammādīsu saha vasanti na ekopi tato bahiddhā sandissati
tasmā tāni sabbānipi gahetvā eso saṃvāso nāmāti āha.
So ca vuttappakāro saṃvāso tena puggalena saddhiṃ natthi tena
kāraṇena pārājiko puggalo asaṃvāsoti vuccatīti.
     {56} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yantaṃ
paṭiseveyyāti ettha yenākārena paṭiseveyyāti vuccati tassākārassa
dassanatthaṃ paṭisevati nāmāti idaṃ mātikāpadaṃ ṭhapetvā nimittena
nimittaṃ aṅgajātena aṅgajātanti vuttaṃ. Tattha yasmā na
kevalaṃ itthiyāeva nimittaṃ pārājikavatthu na ca manussitthiyāeva
suvaṇṇarajatādimayānañca itthīnampi nimittaṃ vatthueva na hoti
tasmā yaṃyaṃ vatthu hoti taṃtaṃ dassetuṃ tisso itthiyotiādinā
nayena yesaṃ nimittāni vatthūni honti te satte vatvā
manussitthiyā tayo maggetiādinā nayena tīṇi vatthūni āha.
Tattha tisso itthiyo ubhatobyañjanakā tayo paṇḍakā tayo purisāti
pārājikavatthūnaṃ nimittānaṃ nissayā dvādasa sattā honti. Tesu
itthīpurisā pākaṭā eva. Paṇḍakaubhatobyañjanakabhedo
pabbajjākhandhakavaṇṇanāyaṃ pākaṭo bhavissati. Manussitthiyā tayo magge



The Pali Atthakatha in Roman Character Volume 1 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=1&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=6542&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=6542&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]