ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 268.

Uppajjati. Aññatra adhimānā aññatra supinantāti ayaṃ pana
vītikkamābhāvā abbohārikattā ca vuttā. Paṇṇattivajje akate
vītikkamā uppajjamānā sithilaṃ karontī mocentī dvāraṃ dadamānā
aparāparaṃ anāpattiṃ kurumānā uppajjati gaṇabhojanaparamparabhojanādīsu
anuppaññattiyo viya. Antamaso taṃkhaṇikāyapīti evarūpā pana
kate vītikkame uppannattā paññattigatikāva hoti. Idaṃ pana
paṭhamasikkhāpadaṃ yasmā lokavajjaṃ na paṇṇattivajjaṃ tasmā
ayamanuppaññatti rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ
karontī uppajjati. Evaṃ dvepi vatthūni sampiṇḍetvā
mūlacchejjavasena daḷhataraṃ katvā paṭhamapārājike paññatte aparampi
anupaññattatthāya vajjiputtakavatthu udapādi. Tassuppattidassanatthametaṃ
vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti.
Tassattho bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca
idañca aññampi vatthu udapādīti.
                  Makkaṭīvatthukathā niṭṭhitā.
     {43-44} Idāni yantaṃ aññampi vatthu uppannaṃ taṃ dassetuṃ tena kho
pana samayenātiādimāha. Tatrāpi ayamanuttānapadavaṇṇanā.
Vesālikāti vesālivāsino. Vajjiputtakāti vajjiraṭṭhe vesāliyaṃ
kulānaṃ puttā. Sāsane kira yo so upaddavo ādīnavo
abbudamuppajji sabbantaṃ vajjiputtake nissāya. Tathāhi devadattopi
vajjiputtake pakkhe labhitvā saṅghaṃ bhindi. Vajjipattakāeva ca



The Pali Atthakatha in Roman Character Volume 1 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=1&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=5634&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=5634&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]