ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 233.

Evamādīni vadanto anuvajitvā assūni pavattayamāno nivatti.
Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvāti yathāajjhāsayaṃ
yathārucitaṃ vāsaṃ vasitvā verañjāya nikkhamitvā mahāmaṇḍalacārika-
caraṇakāle gantabbaṃ buddhavīthiṃ pahāya dubbhikkhadosena kilantaṃ
bhikkhusaṅghaṃ ujunā maggena gahetvā gantukāmo soreyyādīni anupagamma
payāgapatiṭṭhānaṃ gantvā tattha gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī
tadavasari. Tena avasarīti tadavasari. Tatrāpi yathāajjhāsayaṃ viharitvā
vesāliṃ agamāsi. Tena vuttaṃ anupagamma soreyyaṃ .pe.
Vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya verañjakaṇḍavaṇṇanā
niṭṭhitā.
        Tatrīdaṃ samantapāsādikāya samantapāsādikattasmiṃ
        ācariyaparamparato nidānavatthuppabhedadīpanato
        parasamayavivajjanato sakasamayavisuddhito ceva
        byañjanaparisodhanato padatthato pāliyojanākkamato
        sikkhāpadavinicchayato vibhaṅganayabhedadassanato
        sampassataṃ na dissati kiñci apāsādikaṃ yato ettha
        viññūnamayaṃ tasmā samantapāsādikātveva
        saṃvaṇṇanā pavattā vinayassa veneyyadamanakusalena
        vuttassa lokanāthena lokamanukampamānenāti.
                    ---------------



The Pali Atthakatha in Roman Character Volume 1 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=1&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=4892&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=4892&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]