ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
The Pali Tipitaka in Roman Character
search Result : found “ vadhān ” :-
Tipitaka Book 8 : Vinaya Book 8
Vinaya. Parivāra

etadatthā mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ
Tipitaka Book 13 : Sutta Book 5
Sutta. Ma. Ma.

tampi nāma bhikkhave sotāvadhānaṃ nāhosi tampi nāma bhikkhave

Pucchāmāti . dhammassavanassa kho bhāradvāja sotāvadhānaṃ bahukāraṃ

odahati tasmā dhammaṃ suṇāti tasmā dhammassavanassa sotāvadhānaṃ

{659.9} Sotāvadhānassa pana bho gotama katamo dhammo bahukāro

sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti .

Sotāvadhānassa kho bhāradvāja payirupāsanā 1- bahukārā no ce

tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti.
Tipitaka Book 20 : Sutta Book 12
Sutta. Aṅ. (1): eka-duka-tikanipātā

upanisā etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkhoti.
Tipitaka Book 24 : Sutta Book 16
Sutta. Aṅ. (5): dasaka-ekādasakanipātā

Viriyaṃ natthi ... Paññā natthi ... Sotāvadhānaṃ natthi ... Dhammadhāraṇā natthi

Sotāvadhānaṃ natthi ... dhammadhāraṇā natthi ... Atthūpaparikkhā natthi ...

atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi ... Sotāvadhānaṃ

atthi ... sotāvadhānaṃ atthi ... Dhammadhāraṇā atthi ... Atthūpaparikkhā

natthi ... paññā natthi ... sotāvadhānaṃ natthi ... dhammadhāraṇā

hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Sotāvadhānaṃ atthi ...
Tipitaka Book 25 : Sutta Book 17
Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

sotāvadhānopanisūpapanne.
Tipitaka Book 26 : Sutta Book 18
Sutta. Khu. vimāna-petavatthu thera-therīgāthā

|50.600| akkosānaṃ vadhānañca tajjanāya ca ukkatā 2-
Tipitaka Book 31 : Sutta Book 23
Sutta. Khu. Paṭisambhidāmaggo

sotāvadhāne paññā sutamaye ñāṇaṃ sutvāna saṃvare paññā

[1] Kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ ime dhammā

abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ

ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye

ñāṇaṃ ime dhammā pahātabbāti sotāvadhānaṃ taṃpajānanā paññā

sutamaye ñāṇaṃ ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā

paññā sutamaye ñāṇaṃ ime dhammā sacchikātabbāti sotāvadhānaṃ

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā

ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ

{1.1} ime dhammā visesabhāgiyāti sotāvadhānaṃ taṃpajānanā

paññā sutamaye ñāṇaṃ ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā

dukkhāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe dhammā

anattāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhaṃ

ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ

Dukkhasamudayo 1- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye

ñāṇaṃ idaṃ dukkhanirodho 2- ariyasaccanti sotāvadhānaṃ taṃpajānanā

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.

[2] Kathaṃ ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā

tena vuccati ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā

[56] Kathaṃ ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānanā

vuccati ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānā

[64] Kathaṃ ime dhammā pahātabbāti sotāvadhānaṃ taṃpajānanā

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.

[67] Kathaṃ ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā

vuccati ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā

[77] Kathaṃ ime dhammā sacchikātabbāti sotāvadhānaṃ taṃpajānanā

sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.

dhammā visesabhāgiyā ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ

ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā

sabbe dhammā anattāti sotāvadhānaṃ taṃpajānanā paññā

asārakaṭṭhenāti sotāvadhānaṃ taṃpajānanā paññā sutamaye

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ taṃ ñātaṭṭhena

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.

dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ taṃpajānanā

paññā sutamaye ñāṇaṃ evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ.
Tipitaka Book 32 : Sutta Book 24
Sutta. Khu. Apa(1)

|8.573| Yesaṃ 4- sotāvadhānatthi suṇātha mama bhāsato

|25.128| Yesaṃ sotāvadhānatthi suṇātha mama bhāsato

บันทึก ๒๑ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]